________________
प्रकृतयः
खण्ड:
उक्तं च-"अव्यभिचारिणा सारश्येनैकीकृतोऽर्थोऽसौ जाति" [ ] इति । तनिमित्तं 'नाम जातिनाम । प्रवचन तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमात्तदेकविज्ञानभाज एकेन्द्रियाः । एवं यस्य यावन्ती.
|२१६द्वारे सारोदार न्द्रियाणि तस्य तान्याश्रित्यानेनाभिलापेन तावन्नेयं यावत्पश्चाना स्पर्शन-रसन-प्राण-चक्षुः-श्रोत्रज्ञानानासटीके
__मावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः । तेषामेकेन्द्रियाणां जातिनाम एकेन्द्रियजातिनाम, द्वितीयः । एवं यावत् पञ्चेन्द्रियजातिनाम ।
गाथा शीर्यत इति शरीरं-प्रतिक्षणं प्रागवस्थातश्चया-ऽपचयाभ्यो विनश्यतीत्यर्थः । तत्र यस्य कर्मण ॥४२८॥ __उदयादौदारिकवर्गणापुद्गलान् गृहीत्वा औदारिकशरीरत्वेन परिणमयति तदौदारिकशरीरनाम; एवं चैक्रिया
१२७५ ऽऽहारक-तेजस-कार्पणशरीरनामस्वपि वाच्यम् , यावद् यस्य कर्मण उदयात्कार्मणवर्गणापुद्गलान् गृहीत्वा कार्मणशरीरत्वेन परिणमयति तत्कार्मणशरीरनाम । इदं च सत्यपि समानवर्गणापुद्गलमयत्वे स्वकार्य- प्र.आ. भृतात्कार्मणशरीरादन्यदेव । इयं हि कार्मणशरीरस्य कारणभूना नामकर्मण उत्तरप्रकृतिः । कार्मणशरीरं तु । ३६३ पुनरेतदुदयसंभवित्यादेतत्कार्य निःशेषकर्मणा प्ररोहभूमिराधारो वा संमार्यात्मनां च गत्यन्तरसंक्रमणे साधकतम 'करणमित्यन्यदेव 'स्वकार्यात्कार्मणशरीरात्कारणभृतं प्रस्तुतं कार्मणशरीरनामकर्मेति ।
तथा अङ्गानि-शिर-उर-उदर-पृष्ठ-चाहरुसंशितान्यष्टौ, तदवयवभूतानि त्वङ्गुल्यादीन्युपाङ्गानि, शेषाणि तु तत्प्रत्यवयवभृतान्यङ्गुलिपर्वरेखादीन्यङ्गोपाङ्गानि । अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि
॥४२॥ १नाम-मु.नास्ति ॥२ तुलना-प्रा.क २ गा.१०, प. १०॥ ॥ ३०मेण-सि. वि.॥४कारणम।। ५ स्वकार्यकार्म० सि.वि.॥