________________
सारोद्वारे सटीके द्वितीयः
गाथा
खण्डः
॥४२७॥
तथा नारकस्य सतो वेद्यमानमायुष्कं नारकाघुष्कम् , तिरश्चा तिर्यगायुष्कम् , मनुष्याणां नरायूष्कम् , देवानां सुरापुष्कमिति ।
तथा यदुदयवशादुत्तमजाति-कुल-तपो-रूपेश्श्य-श्रुत-सत्काराऽभ्युत्थाना-ऽऽसनप्रदाना-ऽञ्जलिप्रग्रहादि- उत्तरसंभवस्तदुच्चेर्गोत्रम् , यदुदयवशात्पुनर्ज्ञानादिसंपन्नोऽपि निन्दा लभते हीनजात्यादिसंभवं च तन्नीचैर्गोत्रम् । अन्तरायभेदाश्च नामोत्कीर्तनावसरे सूत्रकृतैव व्याख्याता इति ।
तथा 'गम्यते-तथाविधकर्मसचिवैर्जीवः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः, तद्विपाक- १२५ वेद्या कर्मप्रकृतिरप्युपचाराद्गतिः, सैव नाम गतिनाम । एवमन्यत्रापि द्रष्टव्यम् , ततश्च नरकविषये गतिनाम १२७३ नरकगतिनाम । नारकशब्दव्यपदेश्यपर्यायनिवन्धनं नरकगतिनामेति तात्पर्यम् , एवं तिर्यग्मनुष्यदेवगतिनामापि वाच्यमिति ।
प्र. आ. तथा एकेन्द्रियादीनाम् एकेन्द्रियस्वादिरूपसमानपरिणामलक्षणमेकेन्द्रि' यादिव्यपदेशभाग् यत्सा
(३६२ मान्य सा जातिः। ___इदमत्र तात्पर्य-द्रव्यरूपमिन्द्रियम् अङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्यात् सिद्धम् , भावरूपं 'तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात् । 'क्षायोपशमिकानीन्द्रियाणी' ति वचनात् । यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धन तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यसाध्यत्वाज्जातिनामनिवन्धनमिति ।
४२७
१ तुलना-पहचसम्मवृत्तिः-द्वा०३, गा-६ प.११३ Ba:11 २.०यव्यपदेश.वि. सि.
सि. वि.॥