________________
प्रवचनसारोदारे
सटीक
| उत्तर
द्वितीयः
॥४२०॥
पुद्गलानां पूर्वगृहीतानां स्वैरेव तैजसपुद्गलैंगृह्यमाणैः सह यः परस्परं संबन्ध'स्तत्तजसतैजसबन्धनम् । तेषामेव तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैग ह्यमाणैः पूर्वगृहीतैश्च सह संबन्ध
|२१६ द्वारे स्तै जसकानम् , कामगदुद्गलानां पूर्वगृहीतानां स्वैरेव कार्मणपुद्गलैंग ह्यमाणः सह संबन्धः कार्मणकार्मणबन्धनम् । एतैश्च विभिन्धनैः सहितानि पूर्वोक्तानि द्वादश बन्धनानि पञ्चदश भवन्ति । एतन्निमित्तभृतानि च यानि बन्धननामकर्माणि तान्यपि पञ्चदश । एतेश्च सर्वैरपि बन्धनभेदयन्धनपञ्चक
प्रकृतयः
गाथा रहितपूर्वोक्तत्रिनवतिमध्ये प्रक्षिप्तै मकर्मण उत्तरप्रकृतीनां युत्तरं शतं भवति । इत्येवं सर्वसङ्ख्यया अष्टानामपि कर्मणासत्तरप्रकतीनामपश्चाशदधिकं शतं भवतीति ।
१२५१
१२७५ तदेवमुक्ताः सर्वा अपि नामत उत्तरप्रकृतयः । साम्प्रतमेतामामेवार्थः कथ्यते, तत्र 'मन ज्ञाने मननं मतिः, यद्वा मन्यते-इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः-योग्यदेशावस्थितवस्तु- प्र. आ. विषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्चासौ ज्ञानं च मतिज्ञानम् , । तच्च द्विविध-श्रुतनिश्रितमश्रुतनिश्रितं च । तत्र प्रायः श्रुताभ्याममन्तरेणापि यत्सहजविशिष्टक्षयोपशमशादुत्पद्यते तदश्रुतनिश्रितम् औत्पत्तिक्यादिबुद्धिचतुष्टयम् । यत्तु पूर्व श्रुतपरिकर्मितमतेर्व्यवहारकाले तु अश्रुतानुसारितया समुत्पद्यते तत् श्रुतनिश्रितम् । तच्चतुर्धा, तद्यथा-अक्ग्रहः, ईहा, अबायः, धारणा चेति ।।
पुनरवग्रहो द्विधा--व्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यञ्ज्यते--प्रकटी क्रियते शब्दादिरर्थोऽनेनेति व्यञ्जनम्-- उपकरणेन्द्रियस्य कदम्बपुष्पाद्याकृतेः श्रोत्र-घ्राण-रसन-स्पर्शनलक्षणस्य शब्द-गन्ध-रस-स्पर्शपरिणतद्रव्याणां
॥४२०॥ १० स्तत्तजसबन्धन-वि. सि. पो. ॥२ कार्मण. वि. नास्ति ।।
..STATHI