________________
प्रवचन
२१६
- सारोद्धार
द्वारे
.
सटीके
.
द्वितीय: खण्ड:
मा
प्रकृतयः गाथा १२५१
॥४१८॥
मृदु-लघु-गुरु-शीतोष्ण स्निग्ध-रूममेदादष्टधा । एवमेता विंशतिः प्रकृतयः । एतासां मध्याद्वर्ण गन्ध-रसस्पर्शाना सामान्यतश्चतुर्णा सप्तपष्टिपक्षेऽपि गृहीतत्वात्तदपगमे शेषाः षोडश बन्धनसंघातदशकेन 'च सह षड्विंशतिः प्रकृत्तयो भवन्ति । एमाथ अनन्तरोत्तमसपष्टिमध्ये प्रक्षिप्यन्ते । ततो नामप्रकृतीनां विनवतिभवतीति ।
तथा प्रकारान्तरेण बन्धनस्य पश्चदश भेदाः, के ते इत्याह-'घेउवे त्यादि, धैक्रिया-ssहारकोदारिकाणां प्रत्येकं स्वकतैजस-कार्मणयुक्तानाम् , स्वकम्-आत्मीयम् , किमात्मीय'मिति चेदुच्यते, वैक्रियस्य वैक्रियम्, आहारकस्याहारकम् , औदारिकापौदारिकम् , तेन स्वकेन तैजसेन कार्मणेन च प्रत्येकं सहितानां बन्धनानि चिन्त्यमानानि नवनव सङ्खयानि भवन्ति । ___तद्यथा-वैक्रियबैंक्रियबन्धनम् , वैक्रियतेजसबन्धनम् , बैंक्रियकार्पणबन्धनम् , आहारकाहारकबन्धनम् , आहारकतैजसबन्धनम् , आहारककार्मणबन्धनम् , औदारिकौदारिकबन्धनम् , औदारिकतैजसबन्धनम् , औदारिककार्मणबन्धनमिति । तत्र पूर्वगृहीतवैक्रियपुद्गलानां स्वैरेव वैक्रियपुद्गलैगृह्यमाणैः सह संवन्धो वैक्रिय बैंक्रियबन्धनम् । तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धो वैक्रिय-तैजस-बन्धनम् , तथा तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च सह संबन्धो वैक्रियकार्मणबन्धनम् , तथा पूर्वगृहीताना. माहारकपुद्गलानां स्वैरेवाहारकपुद्गलैगुह्यमाणः सह यः संबन्धः स आहारकाहारकबन्धनम् । तथा १ च-मु. नास्ति ॥ २ तुलना-पञ्चसापावृत्तिः-द्वा-३, गा. ११ प. १२१ A तः || ३ ०मित्युच्यते वि. सि.॥
प्र.आ.
ना
४१८॥
S
HANTINE
P
ARINEET
PARE