________________
प्रवचन
सारोद्धारे ... सटीके
।
नाम
कर्षण
द्वितीयः खण्ड:
उत्तरप्रकृतयः
गाथा
|४१६॥
१२५१
तत्र तावद् द्विचत्वारिंशद्भेदानाह- "पदमे"त्यादिगाथानवकम् , प्रथमा द्विचत्वारिंशदियं द्रष्टव्या । तद्यथा-ग तेनाम, जातिनाम, वरनाम, अङ्गोपाङ्गनाम, क-धरलाग, संघातनाम, संहनननाम, संस्थाननाम, वर्णनाम, गन्धनाम, रसनाम, स्पर्शनाम, अगुरुलघुनाम, उपघातनाम, पराघातनाम, आनुपूर्वी. नाम, उच्छ्वासनाम, आतपनाम, उद्योतनाम, विहायोगतिनाम, बसनाम, स्थावरनाम, बादरनाम, सूक्ष्मनाम, पर्यातनाम, अपर्याप्तनाम, प्रत्येकनाम, साधारण नाम, स्थिरनाम, अस्थिरनाम, शुभनाम, अशु. भनाम, सुभगनाम, दुर्भगनाम, सुस्वरनाम, दुःस्वरनाम, आदेयनाम, अनादेयनाम, यशःकीर्तिनाम, अयशाकीर्तिनाम, निर्माण नाम, तीर्थकरनाम चेति । तथा एतेषामेव गत्यादीनां भेदानां यदा नारकगत्यादयः प्रतिभेदा विवक्षिता भवन्ति तदा सप्तपष्टिः ।।६२॥ ६३॥ ६४।। ६५। ६६ ।।
तामेव सप्तपष्टिमाह-'गई'त्यादिगाथापञ्चकम् , गतिनाम चतुर्धा-नरकगतितिर्यग्गतिमनुष्यगति-देवगतिभेदात् । जातिनाम पञ्चधा एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजाति-भेदात् । शरीरनाम पञ्चधा औदारिक-बै क्रिया ऽऽहारक-तैजस-कार्मणशरीरभेदात । अङ्गोपाङ्गनाम त्रिधा औदारिकबैंक्रियाऽऽहारकाङ्गोपाङ्गभेदात् । संहनननाम पोढा-वऋषभनाराच ऋषभनाराच-नाराच-अर्धनाराचकीलिका-सेवातयंहननभेदात् । संस्थाननाम घोढा समचतुरस्र न्यग्रोधपरिमण्डल-मादि-वामन-कुब्ज-हुंडसंस्थानभेदात् । वर्णादिचतुष्कं-वर्ण-गंध-रस-स्पर्शलक्षणम् । तथा अगुरुलघूपघात-पराघातं च । आनु. पूर्वीनाम चर्धातु नारक-तिर्यग्मनुष्य-देवानुपूर्वीभेदात् । तथा उच्छ्वासम् . आतपम , 'उद्योतम । विहायो
१ उद्योतनं-सि. वि.॥
।१२७५
-
--
॥४१६॥