________________
प्रवचन
सारोद्धारे।
द्वारे
सटीके
उपशमअणिः
गाथा
imammiinm
ऽनुज्ञाता व्रणलेपायुपमया"भुजण'त्ति-भोजनं कुर्वन्ति ६ । तथा भोजनानन्तरमन्छोदकेन भाजनेषु समयप्रसिद्धं कल्पवयं दया 'पत्तगधुवण' ति पात्रकाणां धावनं कुर्वन्ति, समयपरिभाषया त्रेप्यन्तीत्यर्थः ७ । तदनु यद्यपि प्रागे काशनकं प्रत्याख्यातं तथाध्यप्रमादार्थ 'मागारिकाकारणं गुरुअब्भुट्टाणेणं आउंटणपमाग एरिटायणि नमारेगा' इत्येषां प्राग्गृहीतानामाकाणां च निगेधनार्थ ग्रन्याख्यानं विधेयमिति, तथा 'वियार'त्ति विचार:-पंज्ञाव्युत्मजनार्थ बहिरामनं तं वक्ष्यमाण विधिना कुर्वन्ति ८ तथा 'थंडिलं ति स्थण्डिलं-परानुपरोधि प्रासुकभूभागलक्षणं निर्यग् जघन्येन हम्तमात्रं प्रतिस्तेषयन्ति, तच्च सप्तविंशतिविधम् , तथाहि-कायिकायोग्यानि वसतेमध्ये पट् स्थण्डिलानि बहिभागेऽपि पडेय, मिलिनानि च द्वादश. एवमुच्चारयोग्यान्यपि द्वादश, त्रीणि च कालग्रहणयोग्यानीति है । नथा पूर्वोक्तविधिना 'आवस्सय' त्ति आवश्यक-प्रतिक्रमणं कुर्वन्ति । आदिशब्दात्कालग्रहणादिपरिग्रहः इत्येषा प्रकारान्तरेण दशविधा प्रतिदिनसामाचारी समायतो व्याख्याता । विस्तरस्तु पञ्चवस्तुकद्विनीयद्वारादव से येति ॥७६८॥१०१।।
इदानीं 'निग्गयत्तं जोवस्स पंच वाराओ भववासे ति द्वय त्तरशततमं द्वारमाह----
उवसमसेणिचउक्कं जायइ जीवस्स आभवं नूणं । ... ता पुण दो एगभवे खवगस्सेणी पुणो एगा ॥७६६।।
...'उवसमसेणि' गाहा, उपशमश्रेणिचतुष्क्रम्-उपशमश्रेणिचतुष्टयमेव जायते-भवति जीवस्याभ-संसारे वर्तमानस्य तत् नूनं-निश्चितम् । उत्कर्षतो नानाभवेषु बारचतुष्टयमुपशमश्रेणि प्रतिपद्यत भुजन्ति- भोजन-मु.॥ २ गाथा २३० तः द्रष्टव्यम्।
२२४
Mareasiess