________________
|१०१ द्वारे सामाचार्यः गाथा
मुच्चार्य योग्यदेशं चक्षुःप्रत्युपेक्षणापुरस्सरं रजोहरणेन प्रमृज्य 'ईरिय' ति ईर्यापथिकी प्रतिक्रामन्ति ४, प्रवचन- कायोत्सर्गे च भिक्षाभ्रमणभाविनो निर्गमनादारभ्य प्रवेशपर्यन्तान् पुरःकर्मादीनतिचारान् गुरुनिवेदनार्थ सारोद्धारे चिन्तयन्ति । पारयित्वा च चतुर्विशतिस्तवं पठन्तीति, तथा च चतुर्विंशतिस्तपाठानन्तरं भावतश्चारित्रपरिसटीके । णामापन्नाः सन्तो गुरोगुरुसम्मतस्य वा ज्येष्ठार्यस्य पुरतो यदोदनादि येन प्रकारेण करोटिकाप्रभृतिभाज
नादिना गृहीतं तत्सर्व तथैव प्रवचनोक्तेन विधिना 'आलोय' ति आलोचयन्ति निवेदयन्तीत्यर्थः । तदनन्तरं दालोचितभक्तपानयोनिमित्तमेपणानेपणयोर्वा निमित्त कायोत्सर्ग कुर्वन्ति । इच्छामि पडिक्कमिउं गोयरचरियाए भिक्खायरियाए जाब तस्स बिछामि युगडं, रामः उत्तरीकर शेणं जाव वोसिरामि' त्ति कायोत्सर्ग कुर्वन्ति च । तत्र नमस्कारं 'जई मे अणुग्गहं कुज्जा 'साहू हुज्जामि तारिओ' इत्यादि वा चिन्तयेत् । * यदुक्तमोघनियुक्तौ'तहि दुरालोइयभत्तपाणएसणमणेमणाए उ । अट्ठस्सासे अहवा अणग्गहाई व झाइज्जा ॥२॥
[तुलना-ओपनि.मा. २७४ ] दशवकालिके त्वस्मिन् कायोत्सर्गे 'अहो जिणेहि असावज्जा' इतिगाथाचिन्तनं भणितम् , पारयित्वा च चतुर्विंशतिस्तवमणनम् , तदनु परिश्रमाद्यपनयनाय मुहूर्त्तमुपविष्टाः स्वाध्यायं विदधत्तीति ५ । तथा निःसागारिके स्थाने रागद्वेषविरहिताः सन्तो नमस्कारं पठित्वा 'सन्दिशत पारयाम' इत्यभिधाय च गुरुणा
७६८ प्र.आ. २२३
. चिहनद्वयमध्यवर्तिपाठ जे. नास्ति ।। १साहू' इत्यादि-मुः।। चिहृदयमध्यवर्तीपाठः जे. नास्ति ।।