SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके करोति ?, सत्यम् , स्वगच्छे न तथाविधा निर्वाहादिसामग्री वैयावृत्यादिकरणक्षमा समस्ति ततः परगच्छोपसम्पदं करोतीति । तथा क्षपणविषय भवति-यथा कश्चित्क्षपणार्थमुपसम्पद्यते, 'सच क्षपको ||१०१ द्वारे सामाचार्यः द्विविधः-इत्वरो यावत्कथिकश्च । यावत्कथिक उत्तरकालेऽनशनकर्ता । इत्वरस्तु द्विविधो-विकृष्टक्षपको गाथा ऽविकृष्टक्षपकश्च । तत्राष्टम-दशमादिकर्ता विकृष्टक्षपकः । पठान्ततपःकारी तु अविकृष्टक्षपक इत्यादिम्वरूप ७६८ 'मावश्यकादिभ्यो विज्ञेयमिति १० । एषा हुः-स्फुट चक्रबाले-चक्रवालविषया चक्रवत्प्रतिपदं भ्रमन्ती प्र.आ. दशविधा सामाचारी विज्ञेयेति शेषः । तथा अन्या च वक्ष्यमाणा सामाचारी दशविधा ज्ञेया ॥७६७॥ तामेवाहपडिलेहणा १ पमज्जण २ भिक्ख ३ रिया ४ '55लोय ५ भुजणा ६ चेव । 'पत्तगधुवण ५ वियारा ८ थंडिल ९ आवस्सयाईया १० ॥३८॥ [पञ्चव. २३०] 'पहिलेहणा' गाहा, पूर्वाहणेऽपराहणे च वस-पात्रादीनां प्रत्युपेशणा विधेया १, तथा प्रमार्जना वसतेः पराहणे च कर्तव्या २, तथा कृतकायिकादिव्यापाराः पात्राणि गृहीत्वा आवश्यकीकरणपूर्व 'वसते. निर्गत्याहारादिषु मुर्छामकुर्वन्तः पिण्डग्रहणेषणायां सम्यगुपयुक्ताः साधयो 'भिक्ख'त्ति मिक्षा गृह्णन्ति ३, तथा भिक्षाग्रहणानन्तरं नैपेधिकीपूर्व वसती प्रविश्य 'नमः क्षमाश्रमणेभ्यः' इत्येवरूपं वाचिकं नमस्कार ।।१८॥ १ तुलना-आवश्यकहारिमद्रीया वृत्तिः (प..२७१ ) पाव. मलय. वृत्तिः प. ३५४ B॥२ आवश्यकनियुक्तिः ७१६. पवाशकथुत्तिः [१२।४७] च द्रष्टव्या ॥ ३ ०ऽऽलोग-मु. ।। ४. पत्तगधुयण-मु. ।। ५ पसतेर्विनि सं.॥ : 8731SE 12 SRIODA STRA PAR AMMERS लमnlintuilunes RESENIML I P-Hindi
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy