________________
TVMakeM
RAPEERA:-.'..
निद्रादयः समधिगताया एवं दर्शनलब्धेरुपयाते वर्तन्ते, दर्शनावरणचतुष्टयं तद्गमोच्छेदित्वात् प्रवचनः। समूलपातं हन्ति दर्शनलन्धिम्" [ ] इति । वेदनीयं द्विधा सातवेदनीयमसातवेदनीयं च, एतच्च
|२१६ द्वारे सारोदारे क्रमेण सुख-दुःखनिमित्त-सुखनिमित्तं सातवेदनीयम् , दुःखनिमित्तमसातवेदनीयमित्यर्थः ॥५४.५।।
१५८ सटीके
उत्तरतथा मोहनीयं द्विधा दर्शनमोहनीयं चारित्रमोहनीयं 'च; दर्शन--सम्यक्त्वम् , तन्मोहयतीति
प्रकृतयः द्वितीय दर्शनमोहनीयम् ; चारित्र--सावद्येतरयोगनिवत्तिप्रवृत्तिलिङ्गमात्मपरिणामरूपम् , तन्मोहयतीति चारित्र.
गाथा मोहनीयम्। ॥४१४॥ तत्र बहुतरवक्तव्यत्वात् प्रथमतश्चारित्रमोहनीयं निर्दिशति । तच्च द्विधा-कषाय-नोकषायभेदात् ,
१२५१तत्र क्रोधो मानो माया लोमश्वेत्यानन्तानमन्धिनचत्वारः कृपायाः । एवमेत एव क्रोधादयश्चत्वारः
१२७५ प्रत्येकमप्रत्याख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाच मिलिताः षोडश । तथा एष वक्ष्यमाणो प्र. आ.. नवाना नोकषायाणा संदोह-समूहः तत्र स्त्री-पुरुष नपुंसकस्वरूपं वेदत्रयम् , हास्य-रत्यरति-भय-शोक जुगुप्सालक्षणम् इदं हास्यषट्कं च । दर्शनमोहनीयं तु मिध्यात्व-मिश्र-सम्यक्त्वाना योगेन-मीलनेन विधा, इति मोहस्य-मोहनीयकर्मणोऽष्टाविंशतिर्भेदाः।
तथा आयुषश्चतस्त्रः प्रकृतयः, तद्यथा-नारकायुस्तिर्यगायुनरायुः सुरायुश्च । गोत्रं तु विश-उच्चैो नीचे गोत्रं । ना लामाध्यति ८ सू. ८ भा. १८. १३५ ॥ लि- ॥ समामि..॥ ५ सथानि कि II
|३५८
RRIPTIMRAPARICHRIS
www.
ro
ARRANGANA
MANANEIRDARSH
AN