________________
Traigseaset weepsta
meepermeaAMEETITARONTHTTPHONKAREENAMENTachyaatmentntreheadNTIVI
T AI N07398560380mAPRABO08090111ATTISTREAM
DARDARRIERROMANAVSHARMINGAYATRowntowwwending
सारोद्धारे सटीके
द्वितीयः
॥४.९॥
तथा नामयति-गत्यादिविविधभावानुभवनं प्रति प्रवणयति जीवमिति नाम ८ । एता अष्टौ । मूलप्रकृतयः ।।४६-५०।२१५॥ साम्प्रतं 'तेसिं उत्तरपपडीण अहवनसयं' ति षोडशोत्तरद्विशततमं द्वारमाह---
१५८ पंचविहनाणवरणं नव भेया सणस्स दो वेए ।
प्रकृतयः अट्ठावीसं मोहे चत्तारि य आउए हुति ॥५१॥ [प्राचीन कर्मग्रन्थ १, गा. ७]
गाथा गोयम्मि बोलि पंचतराइए तिगहियं सयं नामे । उत्तरपयहीणेवं
१२५१अट्ठावन्नं सयं होइ ॥५२॥
१२७५ मह १ सय २ ओही ३ मण ४ केवखाणि जीवस्स आवरिज्जति । जस्स पभावओ तं नाणावरणं भवे कम्मं ॥५३॥
प्र. आ. नयणे १ यरो २ हि ३ केवल ४ देसणआवरणयं भचे घउहा। निदा ५ पयलाहि छहा ६ निहाइदुरुत्त ७-८ पीपाडी ॥५४॥ 'एवमिह दसणावरणमेयमावरह दरिसणं जीवे ।
सायमसायं च दहा वेयणियं सुहद्हनिमित्त ॥५५॥ १ एव० सा.तोऽप्रेलीयाकस्मात् सुक्खं वा दुक्खं बंधति-गुरुमत्तिखंतिकरणा वयोग कसायविजयवाणकुमो धम्माई मन्या सायमचायं विवरजमो || मधुना मोहनीयो कथ्यते, इत्यधिक पाठःसि.प्रती ॥