SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: खण्ड: ||४०८|| बोधः, आवियते - आच्छाद्यतेऽनेनेत्यावरण- मिध्यात्वादिसचिव जीवव्यापारहृतकर्मवर्गणान्तःपाती विशिष्ट - पुद्गलसमूहः ज्ञानस्य-मत्यादेरावरणम्- ज्ञानावरणम् । तथा दृश्यतेऽनेनेति दर्शनं - सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः, तस्यावरणं दर्शनावरणम् २ |* तथा वेद्यते - आह्रादादिरूपेणानुभूयते यत्तद्वेदनीयम्, यद्यपि सर्व कर्म वेद्यते तथापि 'पङ्कजादिशब्दवद्वेदनीयशब्दस्य रूढिविषयत्वात् साता-सातमेव कर्म वेदनीयमित्युच्यते, न शेषम् ३ । तथा मोहयति - सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयम् ४ । तथा एति - आगच्छति प्रतिबन्धकर्ता स्वकृतकर्मावाप्तनरकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः, अथवा आसमन्तादेति - गच्छति भवाद्भवान्तरसंक्रान्तौ जन्तूनां विपाकोदयमित्यायुः ५ । तथा ग्रूयते - शब्द्यते उच्चावचैः शब्दैर्यत्तद् गोत्रम् - उच्च-नीच कुलोत्पत्तिलक्षणः पर्यायविशेषः afaredi कर्मापि गोत्रम्, कारणे कार्योपचारात् ६ । तथा अन्तरा - दातृ प्रतिग्राहकयोरन्तर्विघ्नहेतुतया अयते गच्छतीत्यन्तरायम्, यज्जीवस्य दानादिकं तु न ददातीत्यर्थः ७ । १. जादिशब्दवद्वेदनीयस्य शब्दस्थ वि. ॥ इतोऽयं यतः पडिणीयप्राणनिन्दर उबधाय पमोस अंतरायण। अध्यासायणयाए भावरणदुगं जिभो जणई' इति सि. प्रतावधिका गाथा ॥ २१५द्वारे कर्मणो मूलमेदाः गाथा १२४९ १२५० प्र. आ. ३५६ ||४०८||
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy