________________
प्रवचन
सारोद्वारे
सटीके
द्वितीयः
खण्ड:
॥४०७॥
संसारनिवासिनां भववर्तिनां जीवानां प्राणिनामेतत् षट्चत्वारिंशदुत्तरं शतमात्मवद् पालनीयं रक्षiti शिवसुखकाङ्क्षिभिः मोक्षसुखाभिलाषुकैर्जीवैरिति ||४७||
श्री. आम्रदेवसूरिशिष्यैः श्रीनेमिचंद्रसूरिभिः स्वपरहिताय, आत्मनोऽविस्मृतये परेषां चावचोare इत्यर्थः । जीवसङ्ख्यायाः प्रतिपादकमिदं कुलकं-गाथासमुदायात्मकं रचितं - कृतमिति ॥ ४८ ॥ २१४॥ इदानीं 'कम्मा' अड त्ति' पञ्चदशोत्तरद्विशततमं द्वारमाह---
पढमं नाणावरणं १ बोयं पुण दंसणरस आवरणं २ | तइयं च देयणीयं ३ तहा चत्थं च मोहणीयं ४ ॥४९॥ [कर्मविपाकाव्य प्रथम-कर्मग्रन्थः (प्राचीन) गा. ५ ] पंचममा ५ गोर्य छ ६ सत्तमगमंतरायमिह ७ I बहुतमपयडित्तेर्णं भणामि अट्टमपर नाम ८ ॥५०॥ प्रथमम् आर्थ ज्ञानावरणम्, द्वितीयं पुनर्दर्शनावरणम् तृतीयं न वेदनीयम्, तथा चतुर्थं च मोहनीयम्, पञ्चममायुः, गोत्रं षष्ठम् सप्तमं चान्तरायम्, इह च बहुतमोत्तरप्रकृतित्वेन बहुवक्तव्यत्वात् भणामि अष्टमपदे अष्टमपदस्थाने वा नामकर्मेति । ग्रन्धान्तरे हि आयुर्नाम गोत्रमन्तरायं चेत्यनेन क्रमेण पठ्यते । इह तु बहूत्तरप्रकृतितया पर्यन्ते नामकर्मेति ।
9
'तत्र ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं सामान्य विशेषात्मके वस्तुनि विशेषग्रहणात्मको १ तुला-सप्ततिकाटीका गा० २ ॥
२१५६
कर्मणो
मूलमेद
गाथा
१२४९
१२५०
प्र. आ. ३४६
day
॥४०७|