________________
जीवसंख्या कुलकम गाथा १२३२. ४८
न पुनरवश्य सिद्धिगामिन एव, मव्यानामपि केषाश्चिसिद्धिगमनासंभवात् । उक्तं च भव्याधि न रोद्धारे
सिझिस्संति केह" [ ] इत्यादि। टीके
भव्यविपरीता अभव्याः, तथा च ते न कदाचिदपि 'संसाराकूपारस्य पारं प्राप्नुवन्तः प्राप्नुवन्ति प्राप्स्यन्ति चेति । इदं च भव्यानां भव्यत्वमनादिकालसिद्धं शाश्वतमेय; न पुनः सामगग्यन्तरेण पश्चाङ्ग वत्यपगच्छति वा अभव्यत्वमप्यमव्यानामित्थमेव द्रष्टव्यम् ।
यद्यपि च भव्यत्वाऽभव्यत्वाभ्यामेव सर्वेऽप्यमी जीवभेदाः संगृहीतास्तथापि भव्यविशेषत्वादेती दूरभव्या ऽऽसत्रभव्यलक्षणों भेदौ पृथगुपातौ । तत्र रेण-दीर्धतरेण कालेन भव्या-मुक्तिगामिनो दग्भव्याः-ये गोशालकारितामोक्षं गाम्पन्ति ! ये पुनस्तेनैव भवेन द्वियादिभिर्वा भोक्षं यास्यन्ति ते आसमभव्याः । ___ इह च भव्यत्वाभव्यन्वलक्षणमेवमाचक्षते वृद्धाः-यः संसारविपक्षभूतं मोक्षं मन्यते तदवाप्त्यमिलापं च सस्पृहं वहति किमहं भव्योऽभव्यो वा ? यदि भव्यस्तदा शोभनम् , अथाभन्यस्तदा धिमामित्यादिचिन्तां च कदाचिदपि करोति स इत्यादिप्रकारेण चिनेन ज्ञायते भव्य इति । यस्य तु जाचिदपि नेयं चिन्ता समुत्पना समुत्पद्यते समुत्पत्स्यते वा स ज्ञायतेऽभव्य इति । उक्तं च आचाराजटीकायाम-"अमव्यस्य हि भव्यामव्यशंकाया अमावाद"[ ] इत्यादि ।।४।।
१ संसाररूपमारस्थ-सि ॥२- मि.लि. नास्ति |
प्र. आ.
॥६॥
POINES
HTAS
Pos
C
SAPAIKHREER