________________
: !
प्रवचनसारोदारे
सटीके द्वितीयः
कोहो माणो माया लोभोऽणताणबंधिणो 'चउरो ।": : १ एवमपच्चक्खाणा पच्चक्रवाणा य संजलणा ॥५६॥ . सोलस इमे कसाया एसो नवनोकसाय संदोहो । इत्थीपुरिसनपुसकरूवं . यत्तयं तमि ॥५॥ हासरईअरईअयसोगदुगु छत्ति हासछक्कमिमं । दरिसणतिगं तु. मिच्छत्तमीससम्मत्तजोएणं.. ॥५८॥ का मोह अग्नीसा नारयतिरि नरसुराउय चउक्कं । गोयं नीयं उच्चं च अंतरायं तु पंचविहं ॥५ दाउन लहइ लाहो न होइ पावइ न भोगपरिभोगे । निरुओऽवि असत्तो होइ अंतरायप्पभावेणं ॥६॥ नामे पायालीसा भेयाणं अहव होइ सत्तही । ... अहवाविहुतेणउई तिग अहियसयं हवा अहवा ॥१२॥ पढमा यायालोसा ४२ गई १ जाइ २ सरीर ३ अंगुवंगे ४ य । बंधण ५ संघायण ६ संघयण ७ संठाण ८ नामं च ॥२॥
उत्तरप्रकृतयः गाथा १२५१. १२७५
प्र.आ.
br.my
.oM
१ मणिया-ता॥२०संदेहो-सि.पो. ॥३नरयसुराज्य-ता.॥४०गं-मु.॥ ५०ण-सि.पो.........
windiaynehaRO
PE
A
n
d ekinnountalilioni