________________
वचन
रोद्वारे
टीके
तीय::
४०३॥
मत्कुण-यूका- शतपदिकादयः । पोतं वस्त्रम्, तद्वज्जाताः पोतादिव बोहिस्थाज्जाता अजरायुवेष्टिता इत्यर्थः, पोतजा - हस्ति वल्गुली-वर्न-जलूकाप्रभृतयः । संसृच्छेन निर्वृताः संमूष्ठिमा :- कृमि पिपीलिका-मक्षिकाशालिकादयः । उद्भेदाद्-भूमिभेदाज्जाता उद्भेदजाः पतङ्ग - खञ्जनकादयः । उपपाते - देवशयनीयादों HET औपपातिकाः- देवा नारकाश्चेति ||३६||
पृथिव्यादयः - पृथिव्यप्तेजोवायुवनस्पतयः पञ्च द्वित्रिचतुःपञ्चेन्द्रिययुक्ता 'नवविधा भवन्ति । अथवा नारका नपुंसकत्वेनैकविधाः तिर्यञ्चो नराय त्रिवेदत्वेन - स्त्री-पु' नपुंसक वेदत्वेन प्रत्येकं त्रिभेदाः, सुराच स्त्री-पुरुष भेदत्वेन द्विविधाः इत्येवं नवविधा जीवाः ||३७||
पृथिव्यादयः-- पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियलक्षणा अष्टौ जीवाः 'असंज्ञि-संज्ञि-पञ्चेन्द्रियेण सहिता दशविधा भवन्ति । तथा त एव दशविधा जीवाः ससिद्धा: - सिद्धसहिता एकादशविधा मवन्ति । तथा पृथिव्यादयस्त्र सान्ताः पृथिव्यप्तेजोवायुवनस्पतित्रसा इत्यर्थः । प्रत्येकमपर्याप्त पर्याप्तभेदतो द्वादशविधा भवन्ति ॥३८॥
ते द्वादशापि अतनुयुक्तास्त्रयोदश भवन्ति । न विद्यते तनुः शरीरं येषां तेऽतनवः सिद्धाः । तथा एकेन्द्रिया द्विषा-सूक्ष्मा बादराय । तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः, पञ्चेन्द्रियास्तु द्विविधाःअसंज्ञिनः संज्ञिनथ । एते सप्तापि प्रत्येकमपर्याप्ताः पर्याप्ताश्चेति चतुर्दशविधा जीवाः || ३९ ॥
१ नवविध जीवा म० मु.। जीवा-सि. वि. पो. नास्ति । २ महिनां संहिनां च पञ्चेन्द्रियेण - पो. सा
२१४ द्वा जीवसाया
कुलकम्
गाथा
१२३२
१२४८
प्र. आ.
३५४
||४०३॥