________________
जीवसङ्ख्या
जारोद्धारे टीके
द्वतीयः
1४०२॥
मेहनं खरता दाढय, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि, सप्त पुस्त्वे प्रचक्षते ।।२।।
|२१४ द्वारे स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥३॥" तथा नारक-तियग्नश-उमरगतिमेदत वसुभदा जीपा ॥३३॥
कुलकम् र अथवा 'त्रिवेदावेदस्वरूपतो भवन्ति चतुर्विधा जीवाः, वाशब्दः समुच्चयेः तत्र 'त्रिवेदा-स्त्रियः
गाथा पुरुषाः नपुसकाच, न विद्यते वेद उपशमितत्वात् क्षपितत्वाद्वा येषां ते अवेदाः-अनिवृत्तिबादरादयो मवस्था सिद्धाश्च । तथा एकद्वित्रिचतुःपञ्चेन्द्रियभेदतः पञ्चप्रकारास्ते जीवाः ॥३४||
१२४८ एत एव एकेन्द्रियादयः पञ्चप्रकारा जीवा अनिन्द्रिययुक्ताः षड्विधा भवन्ति । न विद्यन्ते इन्द्रियाणि-स्पर्शनादीनि येषां तेऽनिन्द्रियाः- सिद्धाः । अथवा पृथिव्यप्तेजोवायुवनस्पतित्रसभेदतः षड्विधा जीवाः । तथा पूर्वोक्ता एव पृथिव्यादयः षड्विधा जीवा अकायमहिताः सप्तविधा भवन्ति । न विद्यते प्र. आ. काया-पञ्चप्रकारमपि शरीरं येषां तेऽकाया:- सिद्धाः ॥३५॥
अण्डजादिभेदतोऽष्टविधा जीवा भवन्ति । तत्र अण्डाज्जाता अण्डजाः- पक्षि गृहकोकिला-मत्स्यसर्पादयः । रसाज्जाता रसजा:-तका-ऽऽरनाल-दधि-तीमनादिषु पायुकुम्याकृतयोऽतिसूक्ष्मा जीवविशेषाः । बरायो:-गर्भवेष्टनाज्जातास्तद्वेष्टिता इत्यर्थः, जरायुजा-मनुष्यगोमहिष्यादयः । संस्वेदाज्जाताः संस्वेदजा
(त्रिमेवा० मि. मि. ॥ २ त्रिपदाचयः पुरुषाः खियो नपु० मुः ॥ ३ पक्षिगृहकोलिकाम० सि. वि. पो.॥ ४ इस्पष्टी-जे. सि.बि.पो.॥
DIRECSYBOAR
SKARMERO
ESSAGE
WATRAMuhuratNAINARA
EARCASciencial