SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ वचन रोद्वारे टीके द्वतीयः पड: ४०१ ॥ दुगहोण बत्तीससंगयं तं सूर्य उग्रत्तालं | तं ॥४८॥ भव्वाभव्य गदूरभव्व आसन्नभव्यं च ॥४६॥ संसार निवासीणं जीवाण सयं इमं छयत्तालं । अप्पं व पालियव्वं सिवसुहकस्वीहिं जीवेहि ||४७ || सिरिअम्मएवमुणिवह विणेयसिरिनेमिचंदसूरीहिं । सपरहियत्थं रइयं कुलयमिणं जीवसंखाए नत्वा- प्रणम्य, नेमिं -'द्वाविंशतितीर्थकरम् ; एकादिकाम्-एकद्विग्यादिकाम् जीवसङ्ख्यां भणामिकथयामि, समयात् - सिद्धान्तात् । न पुनः स्वमनीषिकयेति । तत्र चेतनायुक्ताः - चैतन्योपेता जीवा एके - एकविधाः, उपयोगलक्षणत्वाज्जीवानाम्, सिद्धसंसार्ययस्थाद्वयेऽप्युपयोगभावेन 'सततावबोधभावात्, सततावोधाभावे चाजीवत्वप्रसङ्गात् ; तथा भवस्थ - सिद्धभेदेन द्विधा जीवाः । तत्र भवस्थाः - संसारवर्तिनः; सिद्धा मुक्तिपदप्राप्ताः ||३२|| 整 अथवा स स्थावरभेदेन द्विधा जीवाः । तत्र वसा - द्वीन्द्रियादयः, स्थावराः - पृथिव्यादय एकेन्द्रियाः । तथा त्रिविधाः स्त्री-पु-नपुंसकमेदतः । इह स्यादयः स्त्र्यादिवेदोदयात् योन्यादिसंगता गृन्ते । तथा चोक्तम् “ योनिमृदुत्वमस्थैर्य, मुग्धताऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥१॥ १ द्वाविंशतीर्थंकरम् सु. ॥ २ सतताबोध मावात् सि. वि. पो. नास्ति ॥ २१४द्वारे जीव सङ्ख्या कुलकम् गाथा १२३२. १२४८ प्र. श्रा. ३५३ 118 211
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy