SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ अवचन सारोद्धारे सटीके द्वितीयः खण्डः ॥३९७॥ माणके निधी योधान-शुरपुरुषाणाम् आवरणानां 'खेटकादीनाम् प्रहरणानां -खड्गादीनां च यत्र यथा वा उत्पत्तिर्भवति तथाऽभिधीयते । तथा सर्वाऽपि युद्धनीतिः व्यूहरचनादिलक्षणा, सर्वाऽपि च दण्डनीतिः सामादिचतुर्विधाऽऽरूपायते ||२६|| शङ्खाभिधाने पुनर्महानिधौ सर्वोऽपि नर्तनविधिः- नृत्यकरणप्रकार: सर्वोऽपि च नाटकविधिःअभिनेयप्रबन्धप्रपञ्चनप्रकारः, तथा धर्मार्थ-काम-मोक्षलक्षण पुरुषार्थप्रतिबद्धस्य यद्वा संस्कृतप्राकृताser शसंकीर्ण भाषानिबद्धस्य गद्य-पद्य-मेय चौर्णपदवद्धस्य वा चतुर्विधस्यापि काव्यस्य, तथा सर्वेषां त्रुटिताङ्गानाम् - आतोद्यापरपर्यायाणामुत्पत्तिराख्यायते । " अन्ये ते पूर्वोक्ताः पदार्थाः सर्वेऽपि नवसु निधिषु साक्षादेव समुत्पद्यन्ते इति व्याख्यानयन्ति ||२७|| अथ नवानामपि निधीनां साधारणं स्वरूपमाह - 'चक्कपई'त्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानम् - अवस्थानं येषां ते अष्टचक्रप्रतिष्ठानाः प्राकृतत्वादष्टशब्दस्य परनिपातः । अष्टौ योजनानि उत्सेधःउरुवैस्त्वं येषां ते तथा । नत्र च योजनानि विष्कम्भेण नवयोजनविस्तारा इत्यर्थः । द्वादशयोजन दीर्घाः, मञ्जूषासंस्थानसंस्थिताः, सदैव जाहच्या गंगाया मुखेऽवस्थिताः, चक्रवर्त्तिन उत्पत्तिकाले च भरतविजयानन्तरं चक्रवर्तिना सह पातालेन चक्रवर्तिपुरमनुगताः ॥ २८॥ वैढूर्यमणिमयानि कपाटानि येषां ते तथा मयट्प्रत्ययस्य वृत्या उक्तार्थता, कनकमयाः सौवर्णाः, त्रिविधरत्नपरिपूर्णाः, शशि-पूर चक्राकाराणि टकाना - वि. वि. सन्नाहानां- इति, स्थानानवृत्तौ प ४४० ॥ २ सति जे.सि. नास्ति १ गद्यपदयोर्न० सि । गद्यपद्ययवर्णपदभेदबद्धस्य इति स्थानाङ्गवृत्तौ पाठः । | २१३द्वारे नवनिधि स्वरुपम् गाथा १३१८. १२३१ प्र. आ. ३५२ ||३९७||
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy