SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रवचन २१३द्वारे नवनिधि सारोद्वारे द्वितीयः सध: गाथा १२१८. ॥३९८॥ लक्षणानि-विद्वानि येषां ते तथा, प्राकृतत्वात्प्रथमावहुवचनस्य लोपः, "अणुसमवयणोववत्तीय" लि अनुरुपा समा-अविषमा, वदनोपपतिः-दारघटना, येषां ते तथा। __ 'अणुवम' सिपाठे तु न विद्यते उपमावचनस्योपपत्तिा-घटना येषां स्वरूपव्यावर्णने ते अनुपम बचनोपपत्तिका:-- 'उपरमा प्रतिगादमिनुपशाया, 'उपमाया एवामावादिति भावः । क्वचित *अणुसमयचयणोववत्तीय' तिपाठः, तत्र अनुसमर्य-प्रतिसमयं पुद्गलानां च्यवनमुपपत्तिश्च येषां ते तथा; यावन्तस्तेभ्यः पुद्गला गलन्ति तावन्त एवानुसमयं लगन्तीत्यर्थः । 'स्थानाने तु 'अणुसमजुग. बाहुवयणा य' ति पठ्यते । तत्र चायमर्थः- अनुममा-अनुरूपा अविषमा जुगति-यूपस्तदाकारा वृत्तत्वादीर्घत्वाच्च बाहबो-द्वारशाखा वदनेषु-मुखेषु येषां ते तथा ॥२९॥ तेषु च निधिषु पल्योपस्थितिका निधिसदृशनामानम्ने देवा भवन्ति येषां देवाना त एवं निधय आवासा-आश्रयाः आधिपत्याय-प्राधिपत्यानिमित्तमक्रेयाः, "नाधिपत्यं क्रयेण लभ्यमिति भावः ॥३०॥ एते ते नव निधयः प्रभूनधनरत्नमंचयसमृद्धाः ये सर्वेषामपि मरतक्षेत्राधिपचक्रवर्तिनां वशमुपयान्तीति ॥३१॥२१३॥ इदानी 'जीवसंवा उ' नि चतुर्दशोचद्विशनतमं द्वारं विमणिपुः स्वकृतमेव जीवसङ्ख्याप्रतिपादक कुलकमत्र ग्रन्ये निक्षिप्तवान् ग्रन्थकारः, तत्र चेयमादिगाथा प्र. आ. ॥३९८॥ .... उपमाया-मि. वि.सं.॥२ उपमा माया-सि.वि.॥३अनुसमय सि.॥ ४ स्थानावगे ६७३ बमे सूत्रे ।। ५ तुला स्थानाचिःप.४५० ॥ ६ तेषामाधिपत्यं-मु.॥ नामा
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy