SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ |२१३ प्रवचनसारोदारे | नवनि स्वरूपा सटीके द्वितीयः माथा १२१८ १२१६ ॥३१५॥ तब यस्मिन्निधौ यदाख्यायते सदाह-'नेसप्पंमी' त्यादिगाथा एकादश, नैस-नैसमिधे निधी ग्रामा-ऽऽकर-नगर-पत्तनानां 'द्रोणमुख-मडम्बानां स्कन्धावाराणां गृहाणां चशब्दादापणानां च निवेशा: स्थापना व्याख्यायन्ते । तत्र ग्रामो-वृश्यावृतः, आकरो-यत्र सन्निवेशे लवणाधुत्पद्यते, नगर-राजधानी, पत्तनं-जलस्थलनिर्गमप्रवेशम् , द्रोणमुखं-जलनिगमप्रवेशम् , अर्धेतृतीयगव्यूतान्तामान्तररहितं मडम्बम्, स्कन्धावार:-कटकनिवेशः, गह-भवनम् , आपणो हट्ट इति ॥१६|| 'गणितस्य-दीनारादिपूगफलादिलक्षणस्य, तथा गीताना-स्वरकरणपाटकरण'धूपकागास्कटिकिकाप्रभृतीनां प्रबन्धानाम् , तथा मान-सेतिकादि, तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, सथा उन्मानं-तुलाकर्षादि, तद्विषयं यत्तदप्युन्मानम् , खण्ड-गुडादि धरिममित्यर्थः, ततः समाहारद्वन्दः, ततस्तस्य यत्प्रमाणम् , तथा धान्यचीजाना च-शान्यादीनां देशकालौचित्येनोत्पत्तिः-निष्पत्तिः पाण्डुकनिधौ मणिता-व्यावर्णिता ॥२०॥ सर्वोऽप्याभरणविधियः पुरुषाणां यश्च महिलानां तथा अश्वाना हस्तिनां च स यथोचित्येन पिङ्गलनामके महानिधौ मणितः ॥२१॥ इह चक्रवर्तिनश्चतुर्दश रत्नादि सर्वोत्तमानि भवन्ति । तद्यथा-चक्रप्रमुखाणि सप्त एकेन्द्रियाणि, सेनापतिप्रमुखाणि सप्त पञ्चेन्द्रियाणि, तानि चतुर्दशापि सर्वरत्नाख्ये महानिधौ उत्पद्यन्ते । तदुत्पत्तिस्तत्र व्यावर्णितेत्यर्थः । अन्ये त्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् स्फीतिमन्ति च भवन्तीत्यर्थः ॥२२॥ होणमखमंडवा. सि.वि.।। २ स्थापनाम्यास्यायन्ते-मु.॥३ मंडव-सि.वि.॥४तुलना-स्थानावृत्तिःप.४४ ॥ ५ तथा बीजानां तनिबन्धनभूवानाम-ति स्थानाजवृत्तौ ।।६ धूपक. मि.वि.सं.॥ प्र. आ ३५२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy