________________
प्रवचनसारोद्धारे
२१३वा नवनिधि स्वरुपम् गाथा १२१८१२३१
द्वितीयः खण्ड:
॥३९४॥
नविही नाडयषिही कध्वस्स चउब्धिहस्स निष्फत्ती । संखे महानिहिम्मि उ तुडियंगाणं च सव्वेसिं ॥२७॥ 'चक्कहपाहाणा अठुस्सेहा य नव य विक्खंभे । पारस दीहा मंजूससंठिया जहवीए मुहे ॥२८॥ वेरुलियमणिकवाडा कणयमया विविहरयणपडिपुत्रा । ससिसूरचक्कलक्खण 'अणुसमवयणोववत्तीया ॥२९॥ पलिओवमहिईया निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अक्केजा आहिवच्चाय' ॥३०॥ एए से नव निहिणो पभूयधणरयणसंचयस मिडा । जे वसमुवगच्छति सव्वेसिं चक्कवहीणं ॥१॥
[स्थानाङ्गसूत्रे-ठाण-8, मू. ६७३, गा०१-१४] नैसर्पः, पाण्डुका, पिङ्गलका, सर्वरत्नः, महापद्मः, कालः, महाकालः, माणवकः, महानिधिः शङ्खश्व, एते नव निधयः । एतेषु च निधिषु कल्पपुस्तकानि शाश्वतानि वर्तन्ते । "तेषु च विश्वस्थितिराख्यायते ॥१८॥
१चक्ट्रपयद्राणा-ता.सं.॥२ अणुसमजुगबाहुवतणा -इति स्थानासूत्रे पाठः ॥ ३वा-इति स्थानास पाठः ॥ ४ ते च-सि. वि.
प्र. आ. ३५१