SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे २१३वा नवनिधि स्वरुपम् गाथा १२१८१२३१ द्वितीयः खण्ड: ॥३९४॥ नविही नाडयषिही कध्वस्स चउब्धिहस्स निष्फत्ती । संखे महानिहिम्मि उ तुडियंगाणं च सव्वेसिं ॥२७॥ 'चक्कहपाहाणा अठुस्सेहा य नव य विक्खंभे । पारस दीहा मंजूससंठिया जहवीए मुहे ॥२८॥ वेरुलियमणिकवाडा कणयमया विविहरयणपडिपुत्रा । ससिसूरचक्कलक्खण 'अणुसमवयणोववत्तीया ॥२९॥ पलिओवमहिईया निहिसरिनामा य तत्थ खलु देवा । जेसिं ते आवासा अक्केजा आहिवच्चाय' ॥३०॥ एए से नव निहिणो पभूयधणरयणसंचयस मिडा । जे वसमुवगच्छति सव्वेसिं चक्कवहीणं ॥१॥ [स्थानाङ्गसूत्रे-ठाण-8, मू. ६७३, गा०१-१४] नैसर्पः, पाण्डुका, पिङ्गलका, सर्वरत्नः, महापद्मः, कालः, महाकालः, माणवकः, महानिधिः शङ्खश्व, एते नव निधयः । एतेषु च निधिषु कल्पपुस्तकानि शाश्वतानि वर्तन्ते । "तेषु च विश्वस्थितिराख्यायते ॥१८॥ १चक्ट्रपयद्राणा-ता.सं.॥२ अणुसमजुगबाहुवतणा -इति स्थानासूत्रे पाठः ॥ ३वा-इति स्थानास पाठः ॥ ४ ते च-सि. वि. प्र. आ. ३५१
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy