________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः
खण्ड:
३९३॥
सव्वा आहरणविही पुरिसाणं जा य जा य महिलाणं । 'आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया ||२१|| रयणाहं सव्वरयणे चउदस पचराई चक्कवीस्स ! उप्पज्जति efitदयाई पांच दियाई घ ॥२२॥
वत्थाण य उपपत्ती निष्पत्ती चैव सव्वभत्तोणं । रंगाण य धाऊण य सव्वा एसा महापउमे ||२३|| काले कान्नाणं भव्व पुराणं च तिसुवि वंसेसु । सिप्पस कम्माणि य तिन्नि पधाए हिमकराई ||२४|| लोहस् य उप्पत्ती होइ महाकाल' आगराणं च । रूपरस सुवण्णस्स य मणिमोत्तियसिल वालाणं || २५ ॥ जोहाण य ' उप्पली आवरणाणं च पहरणाणं च I सव्वा य जुनी माणवगे
डोई य ॥२६॥
मासायण ता० सि० ।। २ चक्कवट्टीण- मु. ॥। ३ धोयाण-इति स्थानाङ्गसूत्रपाठः ॥ ४ तीसु वासेस-इति स्थानाशसूत्रपाठः || ५ पढाई हिय० ता । पया हिय० सि. || ६० लि-इति स्थानाङ्गसूत्रे पाठः ॥ ८०वालाणं. वि. प्रतौ स्थानाङ्गेऽपि च वाला-इति पाठः ॥ ९० निष्कन्ति इति स्थानाङ्गसूत्रे पाठः ॥
णां-वि. ॥
२१३ द्वार नवनिधि
स्वरूपम्
गाथा
१२१८
१२३१
प्र. आ.
३५१
॥ ३९३॥