________________
प्रवचनसारोद्धारे सटीके
२१३ द्वारे नवनिधि स्वरुपम् गाथा १३१८
द्वितीयः खण्ड:
||३९२॥
भय सप्तानामप्येकेन्द्रियरस्नानां प्रमाणमाह-'सक्क'मित्यादि गाथाद्वयम् ; चक्रं छत्रं दण्डमित्येतानि त्रीण्यपि रत्नानि 'व्यामप्रमाणानि; 'व्यामो नाम प्रसारितोभयवाहोः पुसस्तिर्यग्हस्तद्वयागुलयोरन्तरालम् । चर्मरत्नं द्विहस्तदैर्घ्यम् द्वात्रिंशदगुलदीर्घोऽसिः-खड्गरत्नम् , तथा देयमधिकृत्य मणिः पुनश्चतुरङ्गुलप्रमाणः, तस्य-दैय॑स्या द्वे अमुले इत्यर्थः, विस्तीर्णो-विस्तृतः । तथा चतुरडगुलप्रमाणा सुवर्णवरकाकिनी-जात्यसुवर्णमयी काकिनाम रत्नं ज्ञेया । एतानि सप्ताप्येकेन्द्रियरत्नानि सर्वचक्रवर्तिनामात्मा गुलेन ज्ञेयानि । शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्तत्कालीनपुरुषोचितमानानीति १६ ॥१७॥२१२॥ सम्प्रति 'नव निहिओ ति त्रयोदशोत्तरद्विशततमं द्वारमाह
नेसप्पे १ पंडयए २ पिंगलए ३ सव्वरयण' ४ महपउमे ५। काले य ६ महाकाले ७ माणवग ८ महानिही संत्रे ९॥१८॥ नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमषाणं खंधाराणं गिहाणं च ॥१९॥ गणियस्स य 'गीयाणं माणुम्माणस्स जं पमाणं च ।
धनरस य बीयाणं उप्पत्ती पंडुए भणिया ॥२०॥ वाम सं. ।। २ वामो-मं.। ३ अत्र "इहाङ्गुलं प्रमाणागुलमवगन्तव्यम् । सवेचक्रवर्तिनामपि काकिन्यादिरलानां तुल्यप्रमाणत्वात् । इति जिनमद्-वृ. सं. मलयवृत्तौ प. ११८ पाठः॥ ४ तुलना-प्रश्नव्याकरणवृत्तिः अमयदेवसूरीया प.७१।। ५ णे-सं. ॥ ६बीयाण-इति स्थानानसूत्रे पाठः॥
अ. आ. ३५१
K
॥३९२॥
M