SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सारोबारे सटीके द्वितीयः चक्रनेमिसंस्थानानि चन्द्रमण्डलप्रतिनिमानि वृत्तहिरण्यरेखारूपाणि 'गोमूत्रिकान्यान्यनेन कस्या मित्तौ पञ्चविंशतिस्परस्यां तु चतुर्विंशतिरित्येकोनपश्चाशतं मण्डलान्यालिखन व्रजति । तानि च मण्डलानि यावश्चक्रवर्ती चक्रवर्तिपदं परिपालयति तावदवतिष्ठन्ते । गुहाऽपि तथैवोद्घाटिता तिष्ठति, उपरते तु चक्रिणि तत्सर्वमुपरमते १२ । खङ्गरत्न-संग्रामभूमावप्रतिहतशक्तिः १३ । दण्डरस्न-रत्नमयपश्चलताकं वचसारमयं सर्वशत्रुसैन्यविनाशकारकम् , चक्रवर्तिनः स्कन्धाबारे विषलोरखतिभागेषु सावकारि शान्तिकरं चक्रवर्तिनो हितेप्सिसमनोरथपूरक दिव्यमप्रतिहत प्रयत्नविशेषतश्च व्यापार्यमाणं योजनसहस्रमप्यधः प्रविशति १४ । एतानि चतुर्दश रत्नानि प्रत्येकं यक्षसहस्राधिष्ठितानि भवन्ति । तथैतानि सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि, चक्रादीनि सप्त एकेन्द्रियाणि पृथिवीपरिणामरूपाणि, प्रत्येक जम्बूद्वीपे जघन्यपदेऽष्टाविचतिरेककालं प्राप्यन्ते, जघन्यतोऽपि चक्रवर्तिचतुष्टयसद्भावात् । उत्कृष्टतस्तु दशोत्तरद्विशतसङ्ग्यानि, चक्रवर्तिनोककाले त्रिंशद्भवन्ति । यथा अष्टाविंशतिर्विदेहे एकको भरतैरवतयोः, सप्तानां च त्रिंशता गुणने आते दशोत्तरे भवत इति ॥१४॥ , भय रत्नप्रस्तावाबासुदेवस्यापि रत्नान्याह-'चक्क'मित्यादि, 'चक्र खड्ग-धनुर्मणयः प्रतीता, माला सदैव चाम्लाना देवार्पिता, गदा-कौमोदकी नाम प्रहरणविशेषः, शङ्खः-पाश्चजन्यो द्वादशयोजनविस्तारिवाना, एतानि सप्त रत्नानि सर्वेषामपि वासुदेवानां भवन्ति ।।१५। १ गोमूत्रकानि न्यायेनेकस्या-सि. ॥ २ अष्टम्यं त्रिशष्टिशलाका पु. चरित्रे (सर्ग-२ श्लो. १८६) ।। ३ तुडा-जिनमद्र. व. सं. माय. वृत्तिः ५.११. !! द्वारे चक्रिवासुदेवरत्नानि गाथा १२१४-७ ॥३९॥ प्र. आ. ३५१ ॥३९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy