________________
प्रवचनसारोद्धारे सटीके
२१२ द्वारे चक्रिवासुदेवरत्नानि गाथा १२१४.८
द्वितीयः
॥३९॥
मणिरत्न-वैडूर्यमयं व्यस्र षडंशं यथाक्रमपूर्वाधः स्थितयोरछत्रचर्मरत्न योरपान्तराले छत्रतुम्बे न्यस्तं सद् द्वादशयोजनविस्तारिणः समस्तस्यापि चक्रवर्तिकटकस्य निरुपमप्रकाशकारि तमिस्रगुहाया खण्डप्रपातगृहायां च प्रविशतश्चक्रवर्तिनो इस्तिरत्नदक्षिणशिरसि निबद्धं च द्वादश योजनानि यावत्पूर्वापरपुरतोरूपासु तिसृषु दिक्षु निविडतममपि तमःस्तोममपहरति । यस्य च हस्ते शिरसि वा बद्धयते तस्य दिव्यतिर्यग्मनुष्यकृतसमस्तोपद्रवसमस्तरोगापहारं करोति । एतच्च मृय॑न्यत्र वाऽङ्गे व्यवस्थाप्य संग्रामे प्रशिया सन्मानयो अलि सर्वभयविमुक्तश्योपजायते । अन्यच्च-तस्मिन् मणिरत्ने सदा मणिबन्धादी व्यवस्थितेऽवस्थितयौवनोऽवस्थितकेशनखश्चोपजायते 'पुमान् ११ । काकिणीरत्नमष्टसौवणिक समचतुरखसंस्थानसंस्थितं विषापहारसमर्थम् , यत्र चन्दप्रभा सूर्यप्रभा वहिदीप्तिर्वा न तमास्तोममपहतु मलं'-समर्थस्तत्र तमिस्रगुहायामतिनिबिडतिमिरतिरस्करण दक्षम् , यस्य दिव्यप्रभावकलिततया द्वादश योजनानि यायचमिस्रविसरविनाशिका गभस्तयो विवर्धन्ते । यच्च सर्वकालं चक्रवर्ती निजस्कन्धावारे रात्रौ "स्थापयति तद्धि प्रकाशं दिवसालोकभृतं रजन्यामादधाति । यस्य च प्रभावेण चक्रवर्ती द्वितीयमधभरतमभिजेतु सकलसैन्यसमेतस्तमिस्रगुहाँ प्रविशति । तथाहि तत्र प्रविष्टः सन् स पूर्वमित्तितटे पश्चिमभित्तितटे च प्रत्येक योजनान्तरितानि पञ्चधनुःशतायामविष्कम्भान्पुभयपायोर्योजनोद्योतकराणि १०स्थितयोश.सि.पि. नास्ति ॥२ समस्तचर सि.वि.३ पुमान्- जे. नास्ति ।।४लं मवति तत्र-मु.॥ ५करोति-जे.सि.पि.।। ६ तद्धि दिवसालोकभूतं प्रकाश रजन्या. मु.|| गुहायां मु.॥ गुफा-वि.।।
सथा च तत्र-मु.॥
प्र.आ.
ASIAHINMARAMETARAKS