________________
प्रबचन
सारोंद्वारे
सटीके
द्वितीयः गण्ड:
।। ३८९ ।।
] मिति वचनात् सेनापत्यादिजातिषु वीर्यत
निगद्यते । 'रत्नं निगद्यते तज्जातौ जातौ यदुत्कुष्ट' [ उत्कृष्टत्वेन रत्नानीत्युच्यन्ते
तत्र 'सेनापतिः - दलनायको गङ्गासिन्धुपरपारविजये बलिष्टः १ | गृहपतिः - चक्रवर्तिगृहसमुचितेतिकर्तव्यतापरः शाल्यादिसर्वधान्यानां समस्तस्वादसहकारादिफलानां सकलशाकविशेषाणां निष्पादकश्च २ । पुरोहितः - शान्तिकर्मादिकृत् ३ । तुरङ्गमगजी प्रकृष्टवेग महापराक्रमादिगुणसमन्वितौ ४ - ५ | वर्धकिःगृहनिवेशादिसूत्रणाकारी, 'यस्तमिस्रगुहायां खण्डप्रपातगुहायां चोन्मग्नजला- निमग्नजलयोर्नद्योश्चक्रवत्तिंसैन्योत्तरणाय काष्ठमयं सेतुबन्धं करोति ६ । स्त्रीरत्नमत्यद्भुतकामसुखनिधानम्, ७ । चक्रं समस्तायुधातिशायि दुर्दमरिपुजयकरम् ८ ।
छत्रं चक्रवर्तिहस्तसंस्पर्शप्रभाव संजातद्वादश योजनायामविस्तारं सत् वैताढ्यनगोत्तरविभागवर्तिम्लेच्छानुरोधिमेघकुमारवृष्टाम्बुभरनिरसनसमर्थं नवनवतिसहस्रकाञ्चनशलाकापरिमण्डितं निर्वाणसुप्रशस्तकाश्चनमयोद्दण्डदण्डं त्रस्तिप्रदेशे पञ्जरविराजितं राजलक्ष्मीचिह्नमर्जुनाभिधानपाण्डुर स्वर्ण प्रत्यवस्तृतपृष्ठदेशं शारदसंपूर्णपूर्णिमामृगाङ्कमण्डल मनोहरं तपना ऽऽतव-वात- वृष्टिप्रभृतिदोषक्षयकारकम् । चर्मरत्नं- छत्रस्याधस्ताचक्रवर्तिहस्तस्पर्शप्रभाव संजातद्वादशयोजनायामविस्तारं प्रातरुतापराव संपद्मोपभोग्यशाल्यादिसम्पत्तिकरम् १० ।
१- सुला- जिनमद्रव्यू.सं. मलय, वृत्तिः गा. ३०४१. ११८ वतः ।
२ तद् विवरणं जिन, पू. सं. मळयन्तौ गृहपतिरत्नाधिकारविषयम् दृश्यते । प. ११८ B ॥
२१२
द्वारे
चक्रि
वासुदेव
रत्नानि
गाथा
१२१४-७
प्र.आ.
३५०
॥ ३८९ ॥