SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय खण्ड: ३८८|| प्रभाराजः प्रहलादो वा सप्तमः, रावणोऽष्टमः, जरासन्धो नवमः । एते सर्वेऽपि निवानामपि वासुदेवानां यथाक्रमं प्रतिशत्रवः । तथा सर्वेऽपि चक्रयोधिनः सर्वेऽपि च हताः स्वचक्रः । यतस्तान्येव प्रतिवासुदेवचक्राणि प्रतिवासुदेवै वसुदेवच्यापचये क्षिप्तानि पुण्योदयवशाद्वासुदेवान् प्रणम्य वासुदेवहस्ते घटितानि । तैः क्षिप्तानि तान्येव प्रतिवासुदेवान् व्यापादयन्ति ||१३|| २११॥ सम्प्रति 'रयणाई' 'चउदस' ति द्वादशोत्तरद्विशततमं द्वारमाह- सेणावर १ गाहावर २ पुरोहिय ३ 'गय ४ तुरय ५ वडई ६ इत्थी ७ । चक्कं ८ छत्त ९ चम्मं १० मणि ११ कागिणि १२ खग्ग १३ दंडो १४ च ।। १४ ।। * १ स्वग्गं २ व घणू ३ मणी ४ य माला ५ तहा गया ६ संखो ७ । एए सत्त ड रयणा सव्वेसिं वासुदेवाणं चर्क छतं दंडं तिन्निवि एयाई वाममित्ताइ चम्मं दुहत्थदीहं बत्तीसं अंगुलाई' असी गुलामणी पुण तस्सर्वं चेव होह विच्छिन्नो ||१५|| । ॥१६॥ I उरंगुलप्पमाणा सुवन्नवरका गिणी नेया ||१७|| [ बृहत् सं. गा. ३०३-४-१२] सेनापतिः १, गृहपत्तिः २, पुरोहितः ३, गजः ४, तुरंगः ५, वर्धकिः ६, स्त्री ७, चक्रम् ८, चर्म १०, मणिः ११, काकिनी १२, खड्गः १३, दण्ड १४ श्वेत्येतानि चतुर्दशापि रत्नानि छत्रम् ९, १ तुरय-गय- मु. ।। २ बट्ट पो.वि.सि. ॥ ३०ईसि ॥ ४ तुरगः जः वर्धकिः-सु ।। २१२ द्वारे चक्रिवा देवरत्नानि गाथा १२१४-७ प्र. आ. ३५० ||३८८॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy