SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ वासुदे ... प्रथमो बलदेवोऽचलः, द्वितीयो विजयः, तृतीयो भद्रः, चतुर्थः सुप्रभः, पञ्चमः सुदर्शनः, षष्ठ प्रवचन- | आनन्दः, सप्तमो नन्दनः, अष्टमः पद्मः, सीताभर्ता राम इत्यर्थः, नघमो राम:-कृष्णसहचरः अपश्चिम:सारोदार | सर्वान्तिमः, न विद्यते पश्चिमो यस्मादिति व्युत्पत्तेः ॥११॥२०॥ द्वारयो सटीके सम्प्रति 'हरिणो' ति दशोत्तरद्विशततमं द्वारमाह वासुदे द्वितीयः । 'तिविठू य दुविठू य २ सयंभु ३ पुरिसुत्तमे ४ पुरिससीहे ५ । प्रति तह पुरिसपुडरीए ६ वत्ते ७ नारायणे ८ कण्हे । ॥१२॥ [ आवश्यकभाष्य गा. ४०] त्रिपृष्ठः प्रथमो वासुदेवा, प्राकृतत्वादापत्वाच्च सूत्रे 'तिविठू'त्ति निर्देशः । द्वितीयो द्विपृष्ठः, गाथा तृतीयः स्वयम्भूः, चतुर्थः पुरुषोत्तमः, पञ्चमः पुरुषसिंहः, षष्ठः पुरुषपुण्डरीकः सप्तमो दत्तः, अष्टमो १२१२ नारायणो रामभ्राता लक्ष्मण इत्यर्थः, नवमः कृष्णः ॥१२॥ २१॥ इदानीं पडिवासुदेव' त्येकादशोत्तरद्विशततमं द्वारमाहआसग्गीवे १ तारय २ मेरए । मधुकेटवे ४ निसुभे ५ य । प्र. आ. पलि ६ पहराए ७ तह रावणे य ८ नवमे जरासंधे ९॥१३॥ . [आवश्यकभाष्य गा.४२] १३४९ - अश्वग्रीवः प्रथमः प्रतिवासुदेवः, तारको द्वितीयः, मेरकस्तृतीयः, मधुकैटभश्चतुर्थः, अस्य च मधुरित्येव नाम केवलम् । केटमामिधभ्रातृसंबन्धात्मधुकैटभ इत्युच्यते । निशुम्भः पञ्चमः, बलिः षष्ठ, १.२ तुला समवायावृत्तिः सू. १५८ गा. ५२, ६१ ।। ३ जरासिंधू-मु. । जरासंघ ता. पो.।। ॥३८७
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy