________________
प्रवचन
स्वपरोभयपर्यायः सद्भावासद्भावाभ्यां विशेषितो युगपदक्तुमिष्टोऽवक्तव्यो भवति । स्वपरपर्यायमत्वा
सत्त्वाभ्यामेकेन केनाप्यसांकेतिकेन शब्देन सर्वस्यापि तस्य युगपद्वक्तुमशक्यत्वात् ४ ! तथा एकस्मिन् |२०६द्वान मारोदारे। देशे स्वपर्यायः सत्त्वेन विशेषितोऽन्यत्र तु देशे स्वपरोभयपर्यायः सत्यासत्वाभ्यां युगपदसांकेतिकेनैकेन । ३६३ ।। सटीके शब्देन वक्तु विवक्षितः कुम्भः संश्वावक्तव्यश्च भवतीत्यर्थः । देशे तस्य घटत्वाद्देशे चावक्तव्यत्वादिति ५। पाखण्डिन
तथा एकदेशे परपर्यायरसत्वेन विशेषितोऽन्यस्मिस्तु देशे 'स्वपरपर्यायः सत्चासत्वाभ्यां युगपदसांकेति- | गाथा केनैकेन शब्देन वक्तु विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति । अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः । १९८८ देशे तस्याकुम्भवात् देशे चावक्तव्यत्वादिति ६ । तथा एकदेशे स्वपर्यायः सस्पेन विशेषितः, एकस्मिस्तु
१२०६ देशे परपर्यायरसत्वेन विशेषितोऽन्यस्मिस्तु देशे स्वपरोभयपर्यायैः सत्वासस्वाभ्यां युगपदेकेन शब्देन वक्तु विवक्षित: कुम्भः संधासंश्चावक्तव्यश्च भवति । घटोऽघटोऽवक्तव्यश्च भवतीत्यर्थः । देशे तस्य
प्र.आ. घटत्वाद्देशेऽघटस्वाद्देशेऽवक्तव्यत्वादिति ७। एवं सप्तभेदो घटः । एवं पटादिरपि द्रष्टव्य इति ।
३४८ । एतानि च सप्त पदानि जीवादीनां नवानां पदानां परिपाट्या पट्टिकादौ विन्यस्तानामधस्तात्क्रमेण
प्रत्येक स्थापयित्वा यथा-येन प्रकारेण क्रियतेऽमिलापस्तथा साहिष्यत इति कथ्यते निशमयत--शृणुत । एतच्च शिष्याणामवहितत्वोत्पादनार्थमुक्तमिति ।।९९॥ १२००॥
तमेवामिलापमाह-संतो' इत्यादिगाथाद्वयम् , सन् जीव इति को वेत्ति ?, किं वा तेन ज्ञाते. नेति प्रथमो भङ्गः । अस्य चायमर्थः-न कस्यचिद्विशिष्ट ज्ञानमस्ति योऽतीन्द्रियमात्मानमवभोत्स्यते ।
॥३८३॥ ... स्व. सि. वि. नास्ति ।। २ एवेति- मु.॥
E