SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ २०६द्वा मारोद्धारे मटीके पाखण्डिन गाथा द्वितीयः खण्ड: इदानीमज्ञानिकानां सप्तषष्टिसङ्ख्यभेदानयनोपयमाह-'संते'त्यादिगाबाद्वयम् , सचम् !, असचम २. सदसत्चम ३, अवक्तव्यत्वम् ४, सदवक्तव्यत्वम् ५, असदवक्तव्यत्वम६. सदसदवक्तव्यत्वं ७ चेति सप्त पदानि-सप्त भङ्गाः । तत्र सर्व-स्वरूपेण विद्यमानत्वम् असत्वं--पररूपेणाविद्यमानत्वम् । सदमय-स्वपररूपाभ्यां विद्यमानत्वाविद्यमानत्वम् । तत्र यद्यपि सर्व वस्तु स्वपररूपाभ्यां सर्वदेव म्वभावत एव सदसन तथापि काचिन् किश्चित्कदाचिदुद्भत प्रमात्रा विवक्ष्यते । तत एवं यो विकल्पा भवन्ति । तथा तदेव सचममचं च यदा युगपदेकेन शन्देन वक्तुमिध्यने तदा तद्वाचकः शब्दः कोऽपि न विद्यते इति अवक्तव्ययम् । यदा खेको भागः सन्त्रपरश्चावक्तव्यो युगपद्विवक्ष्यते तदा सदवक्तव्यत्वम् । यदा खेको भागोऽसन्नपरश्वावक्तव्यो युगपद्विवक्ष्यते तदाऽसदवक्तव्यत्वम् । यदा त्वेको भागः मनपरश्वासन् अपरश्वावक्तव्यस्तदा सदसदवक्ता व्यत्वमिति । न चैतेभ्यः सप्तविकल्पेभ्योऽन्यो विकल्पः संभवति । सर्वस्यैतेम्वेव मध्येऽन्तर्भावात् । इह च घटमाश्रित्य किञ्चिद्भावना प्रदश्यते । तथाहि-ओष्ठ-ग्रोवा-कपाल कुक्षिवुघ्नादिभिः वपर्यायः सद्भादेन विशेषितः कुम्भः कुम्भो भण्यते । सन् घट इति प्रथमो भङ्गो भवतीत्यर्थः । तथा पटादिगतेस्त्वक्त्राणादिभिः परपयायरसद्भावेन विशेषितोऽकुम्भो भवति । सर्वस्यापि घटस्य परपर्यायरसच्चविवक्षायामसन घट इति द्वितीयो मङ्गो भवतीत्यर्थः २ । तथा एकस्मिन् देशे स्वपर्यायसवेन अन्यत्र तु देशे परपर्यायासवेन विवक्षितो घटः संश्वासंश्च भवति । घटोऽघटश्च भवतीत्यर्थः ३ । तथा मोऽपि घरः । तुला नन्दीसूत्रमालय वृत्तिः ५. २१७ A !! २-३ ८क्तव्यम्-खं. वि. सि.॥ प्र. आ. ३४७ Since ॥३८॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy