________________
म सटीके
२०६द्वारे ३६३ खण्डिनः गाथा ११८८
द्वितीयः खण्डः
॥३८०॥
Hum
प्र.आ.
तथा अस्ति जीवः स्वतो नित्य आत्मतः १ । अस्ति जीवः स्वतोऽनित्य आत्मतः '२ । अस्ति जीवः परतो नित्य आत्मतः ३ । अस्ति जीवः परतोऽनित्य आत्मतः ४ ।
'आत्मवादिनो हि विश्वपरिणतिरूपमात्मानमेवैकं प्रतिपन्नाः । यत उक्तम्'एक एव हि भृतात्मा, देहे देहे व्यवस्थितः । एकधा बहुधा चैत्र, दृश्यते जलचन्द्रवत् ॥१॥ तथा "पुरुष एवेदं सर्व यद् भृतं यच्च भाव्य" [ऋग्वेद १०१९०२] मित्यादि।
तदेवं पञ्चभिरयि चतुष्कर्मिलित विशनिर्भङ्गा जाताः । एते च जीवमेदेन प्राप्ताः । एवमजीवादिभिरप्यष्टमिः पदैः प्रत्येक विशनिर्विशतिर्विकल्पाः प्राप्यन्ते । यथा अस्त्यजीवः स्वतो नित्यः कालत इत्यादि सर्व भावनीयम् । इत्यतो विंशतिनवमिगणिता शतमशीयन क्रियावादिना भवति ॥११॥ ॥९२||९३॥
इदानीमक्रियावादिनां चतुरशीतिसङ्घयभङ्गानयनोपायमाह-'इहे'त्यादिगाथाद्वयम् , इह अक्रियावादिभेदानयनप्रक्रमे जीवादीनि पूर्वोक्तानि पुण्य-पापवर्जितानि सप्त पदानि परिपाट्या पट्टि कादौ स्थाप्यन्ते । तेषां च जीवादिपदानामधोभागे प्रत्येकं स्व-परशब्दद्विकं स्थाप्यते । स्वतः परत इति द्वे पदे न्यस्येते इत्यर्थः । असत्यादात्मनो नित्या-ऽनित्यविकल्पो न स्तः; तद्धर्मिसिद्धयापत्तेः । तस्यापि च-स्वपरशब्दद्विकस्याधस्तात्काल यदृच्छारूपपदद्वयसमेत मेतनियतिस्वभावेश्वरा-ऽऽत्मलक्षणं पदचतुष्कं लिख्यते । काल-यदृच्छा-नियति-स्वभावेश्वरा-ऽऽत्मस्वरूपाणि षट् पदानि स्थाप्यन्त इत्यर्थः। १-२-३-४ ०ना-मु.॥५ आत्मवेदिनो- मु.॥ ६ विंशतिः-मु. नास्ति ।। ७ इत्यादि-सि.वि. ॥ ८०दि-खं.॥
३४६
॥३८॥
जन किया
.....