________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्डः
॥३७८॥
लब्धेन भङ्गद्विकेन युक्तावेतौ भङ्गो चत्वारो भवन्ति । ते च कालपदेन लब्धाः । एवमनेन प्रकारेण
२०६द्वारे स्वभावप्रमुखा अणि-स्वभाव नियतीश्वरा-ऽऽत्मपदान्यपि प्रत्येकं चतुरश्चतुरो विकल्पान प्राप्नुवन्ति । माहिति दीदः घनो नित्य स्वभावतः १ । अस्ति जीवः स्वतोऽनित्यः स्वभावतः २ । अम्ति
पाखण्डिन जीवः परतो नित्यः स्वभावतः ३ । अस्ति जीवः परतोऽनित्यः स्वभावतः४ ।
गाथा 'ते हि स्वभाववादिन एवमाहुः-इह सर्व भावाः स्वभाववशापजायन्ते । तथाहि-मृदः कुम्भो
। ११८८भवति, न पटादिः । तन्तुभ्योऽपि पट उत्पद्यते, न कुम्भादिः । एतच्च प्रतिनियतं भवनं तथाम्नभावता. मन्तरेण न घटते । तस्मात्सकलमिदं स्वभावकृतमक्सेयम् , अन्यच्च-आस्तामन्यत्कार्यजातम् ; इह मुद्दादिपक्तिरपि न स्वभावमन्तरेण भवितुमर्हति । तथाहि-स्थालीन्धनकालादिसमग्रमामग्रीसम्भवेऽपि न
प्र. आ. भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्गपक्तिरप्येष्टव्या । ततः सकलमेवेदं
काकुडुकमुद्गानां पक्तिरूपलभ्यते । तस्माद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयच्यतिरेकानुविधायि तत्कृतमिति स्वभावक्ता मुद्गपक्तिरप्येष्टव्या, ततः सकलमेवेदं वस्तुजातं 'स्वभावकृतमवसेयमिति । तथा अस्ति जीवः स्वतो नित्यो नियतितः १ । तथाऽस्ति जीवः स्वतोऽनित्यो नियतितः २ । अस्ति जीवः परतो नित्यो नियतितः ३ । अस्ति जीवः परतोऽनित्यो नियतितः ४।।
नियतिवादिनो विमाहुः- "नियति म तत्त्वान्तरमस्ति यशादेते भावाः सर्वेऽपि नियतेनैव । दुका नन्दीस्त्रमलय. वृत्तिः प. २१४ B ॥ २ काइलुन्-मु. नन्दीसूत्रमजय, वृत्तौ (प. २१४३) च॥ ॥३७४। समायहेतुकम सु.॥ ४ तुला-मन्दीसूत्रमलय, वृत्तिः प. २१४ ॥
aan
i
Mhataneseliticias