SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे। सटिके पाखण्डिन गाथा द्वितीयः । 'अन्नेण अनहा देसियंमि भावंमि नाणगवेणं | कुणइ विवाय कलुसियचित्तो तत्तो य से बंधो ।।१।" ___ यदा 'पुनर्नज्ञानमाश्रीयते तदा नाहकारसम्भवो नापि परस्योपरि चित्तकालुष्यभावः, ततो न कर्मबन्धसम्भवः । अपिच-या सञ्चिन्त्य क्रियशे कर्मवन्धः स दारुणविपाकः । अत एवावश्यंवेद्यः । तस्य तीव्राध्यवसायतो निष्पनत्वात् । यस्तु मनोव्यापारमन्तरेण काय-वचनकर्म वृत्तिमात्रतो विधीयते,न तत्र मनसोऽभिनिवेशः, ततो नासाववश्यंवेद्यो नापि तस्य दारुणो विपाकः । केवलं अतिशुष्कसुधापकधवलितभित्तिगतरजोराजिरिव स कर्मसङ्गः स्वत एव "शुभाध्यवसायपवनविक्षोभितोऽपयाति । "मनसोऽमिनिवेशामावश्वाज्ञानाभ्युपममे समुपजायते । झाने 'सत्यभिनिवेशसम्भवात् । तस्मादज्ञानमेव मुमुक्षुणा- मुक्तिमार्गप्रवृत्तेनाभ्युपगन्तव्यम् , [अन्याय ३००] न ज्ञानमिति । किञ्च-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कतु पार्यते । परं यावता स एव न पायते । तथाहि-सर्वेऽपि दर्शनिनः परस्परं मिन्नमेव ज्ञान प्रतिपन्नाः । ततो न निश्चयः कर्तुं शक्यते-किमिदं ज्ञानं सम्यगुत "इदमिति । यदुक्तम् 'सम्वे य मिहो भिन्नं नाणं इह नाणिणो जो विति। "तीरइ न तओ काउं विणिच्छओ एवमेयन्ति ॥१॥" ॥३७५॥ १२०६ प्र. आ. A मन्येनान्यथा देशिते भावे ज्ञानगर्वण । करोति विवाद कलुषितचित्तस्ततश्च तस्य बन्धः ॥शा . .सर्वे च मिथो मिन्नं ज्ञानं इहसानिनो यतो बते, शक्यते ततो न कत्तु विनिश्चय एवमेतदिति ॥१॥ १पुनरज्ञान. मु.॥२ निवृत्तिमात्रती० खं.वि. ॥ ३ शुभ एव-सि ॥ ४ शुमाभ्यवसाय एवं विक्षो सि. वि. ॥ ५मनमोभिनिवेश्यमाव० खं.सि.पि.॥ ६ सत्यमिनिवेश्य सम्भवातू-सि.वि. ॥ ७ नेवमिति-भु.॥ तरह तमो ||३७५|| न काउं-मु.। तुका-नंदिमलयवृतिः प. २१६ ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy