________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
॥३७४॥
'असीई' त्यादिगाथैकोनविंशतिः, 'न कर्तारमन्तरेण क्रिया- पुण्यबन्धादिलक्षणा सम्भवति । aa एवं परिज्ञायत क्रियामात्मसमवायिनीं वदन्ति, तच्छीलाथ ये ते क्रियावादिनः - आत्माद्यस्तत्वप्रतिपत्तिलक्षणाः, तेषामशीत्यधिकं शतं भवति । वक्ष्यमाणप्रकारेण अशीत्यधिकशतसङ्ख्यास्ते इति भावः । "fer a steeroine मवस्थितस्य पदार्थस्य क्रिया सम्भवति, उत्पत्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः - आत्मादिनास्तित्वप्रतिपत्तिलक्षणाः । तथा चाहु:*“क्षणिकाः सर्व संस्कारा, अस्थिराणां कृतः क्रिया ? । भृतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ॥ १॥" तेषां चतुरशीतिर्भवति ।
' तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्ति तेन वा चरन्तीत्यज्ञानिका:- असंचिन्त्यकृतबन्ध वैफल्यादिप्रतिपादनपराः । तथाहि ते एवमाहुः- न ज्ञानं श्रेयः तस्मिन् सति परस्परं विवादयोगेन चित्तकालुष्यादिमावतो दीर्घतरसंसारप्रवृत्तेः । तथाहि - केनचित्पुरुषेणान्यथा देशिते वस्तुनि विवचितो ज्ञानी ज्ञानभागमातमानमस्तस्योपरि कलुषचित्तः तेन सह विवादमारभते । विवादे च क्रियमाणे तीव्र तीव्रतरचिचकालुष्यradiseङ्कारश्च प्रभूत-प्रभूततराशुभकर्मबन्धसम्भवः । तस्माच्च दीर्घ-दीर्घतरसंसारः । तथा चोक्तम्
१ तुला- नन्दिसूत्रमलयगिरिवृत्तिः प २३३ ॥ २ तुका मगवतीसूत्रवृत्तिः ३०११ । ३तुला- नन्विसूत्रमस्थ वृतिः २१५ ॥ ४ श्वोकोऽयं बोधिचर्यावतार (पू. ३७६)--तत्त्वसंग्रह (पृ. १९) - भगवतीसूत्र-ममयदेववृत्ति (३०1१)- नदीसूत्रमय वृत्त्यादिषु (प. २१५) उद्धृतोऽस्ति ॥ ५ भूतिर्ये मु । भूतियें ( मैं ) इति बहुदर्शनसमुगुणरत्नसूरिवृत्तौ (प. २१) पाठः ॥ ६ तुला- नन्दीसूत्रमस्ववृत्तिः प २१५ Bः ॥ ज्ञानगर्वा० ॥ ८०मा (स्व) तोहङ्कारः ततश्च प्रभूत० इति नन्वीसूत्रमल वृत्तौ (प. २१५ B) पाठः ॥
२०६ द्वारे 築專築 पाखण्डिन
गाथा
११८८
१२०६
प्र. आ. ३४५
||३७४॥