SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोट सटीके 11३७०॥ अब जघन्यायुषामाहारोच्छ्वासयोः कालमानमाह-'दसे' त्यादि, ये देवा-भवनपतयो २०५६ व्यन्तराध जघन्यं दशवर्षसहस्राण्यायुर्धरन्ति तेषामाहार:-आहाराभिलाषश्चतुर्थादू' अहोरात्रादुत्पद्यते । जीवाना सति चाहाराभिलापे मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेनाहारतया परिणमन्ति । तथा माहारा तेषामेव- दशवर्षसहस्रधारिणां देवानां सप्तभिः स्तोक:-आधिव्याधिरहितमनुष्यसत्कोच्छ्वासनिःश्वाससप्तक गाथा द्वितीयः । प्रमाणः कालविशेषरुच्छ्वासः । सप्तसप्तस्तोकातिक्रमे एवोच्छ्वसन्ति । शेषकालं च तदाबाधया रहिताः स्तिमिता एव तिष्ठन्तीत्यर्थः ।। ८६॥ ____ अथ वर्षसहस्रदशकस्थितेरूवं यावत्सागरोपमं सम्पूर्णमेतावत्यन्तराले आहारोच्छ्वासकालमानमाह'दसवे' त्यादि, येषामुक्तेभ्यः शेषाणां देवानां दशवर्षसहस्राणि समयादीनि-समया-ऽऽवलिका-मुहूर्त "दिवस-मास-संवत्सर-युगाद्यधिकानि यावत्किञ्चिदूनं सागरोपममायुःस्थितिः, तेषां दिवसपृथक्त्वादाहारो प्र. आ मुहूर्तपृथक्त्वादुच्छ्वासश्च सूत्र च-'पुहुत्ते' ति एकवचन निर्देशो जात्यपेक्षः । ततोऽयं भावार्थ:- | ३४३ दशवर्षसहस्रम्य ऊर्ध्व समयादिवृद्धौ यथाक्रममाहारोच्छ्वासयोर्दिवसमुहूर्तपृथक्त्वानि तावद्वर्धनीयानि यावत्परिपूर्णसागरोपमायुपा पक्षादुच्छ्वासो वर्षसहस्रादाहार इति । तथा एकेन्द्रियाणामाहाराभिलाषः सततम् , विकलेन्द्रिय-नारकाणामुत्कर्षतोऽन्तमुहूर्तात् ; पञ्चे१०द इति महो० खं. सि.न. २ पूर्णमेतावत्यन्तराले-मु. । यावत्सागरोपममित्येतावत्यन्तराले-सि. ।। ॥३७ तुला-मत्सग्रहणीदेवभद्रीया वृधिः प. ८५ ॥४०दिवसपक्षमास सि, वि. ॥ ५ सतवा-जे. । संव:-सि.॥ - HALEGHAT FROM
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy