SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः । न्द्रियतिरश्चामहोरात्रद्वयातिक्रमात् ; मनुष्याणां चाहोरात्रत्रयातिक्रमादिति । उच्छवासोऽपि नारकाणां निरन्तरम् ; एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यड्नराणां पुनरनियतमात्रः ॥८७॥२०५॥ सम्प्रति तिनि सया तेवहा पासंडीणं' ति षडत्तरद्विशततमं द्वारमाह 'असीइसय किरियाणं १८० अकिरियवाईण होह घुलसीई ८४ । अन्माणिय सत्सही ६७ घेणयाणं च यत्तीसं ३२ ॥८८॥ जीवाइनवपयाणं अहो विज्जति सयपरयसहा । तेसिपि अहो निच्चानिच्चा सदा ठविज्जन्ति ॥८९॥ काल १ स्सहाय २ नियई ३ ईसर ४ अप्पत्ति ५ पंचवि पयाई । निफचानिच्चाणमहो अणुक्रमेणं ठविज्जति ॥९ ॥ जीयो इह अस्थि सओ निच्चो कालाउ इय पक्षमभंगो । बीओ य अस्थि जीवो सओ अनिच्चो य कालाओ ॥११॥ एवं परओऽपि दोमि भंगया पुधदुगजुया चउरो । लहा कालेणेषं . सहावपमुहाचि पाविति ॥१२॥ २०६६ ३६३ पाखण्डि गाथा ११८० ।१२०६ - म. आ. १ तुला-मगवतीसूत्र ३०११, स्थानाङ्गसू. ४।४।३४५, तत्त्वार्थसूत्र-सर्वार्थसिद्धिवृत्तिः ८/१, माघारागसूत्रशीलाका चार्यवृत्तित्तः शाप.१६ B, गोम्मटमारकर्मकाण्डः गा.६७६ ।। २कालो सहाय-ता.॥३पाति-मु.॥ ||३७१
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy