________________
प्रवचन सारोद्वारे सटीके द्वितीयः ।
न्द्रियतिरश्चामहोरात्रद्वयातिक्रमात् ; मनुष्याणां चाहोरात्रत्रयातिक्रमादिति । उच्छवासोऽपि नारकाणां निरन्तरम् ; एकद्वित्रिचतुःपञ्चेन्द्रियतिर्यड्नराणां पुनरनियतमात्रः ॥८७॥२०५॥ सम्प्रति तिनि सया तेवहा पासंडीणं' ति षडत्तरद्विशततमं द्वारमाह
'असीइसय किरियाणं १८० अकिरियवाईण होह घुलसीई ८४ । अन्माणिय सत्सही ६७ घेणयाणं च यत्तीसं ३२ ॥८८॥ जीवाइनवपयाणं अहो विज्जति सयपरयसहा । तेसिपि अहो निच्चानिच्चा सदा ठविज्जन्ति ॥८९॥
काल १ स्सहाय २ नियई ३ ईसर ४ अप्पत्ति ५ पंचवि पयाई । निफचानिच्चाणमहो अणुक्रमेणं ठविज्जति ॥९ ॥ जीयो इह अस्थि सओ निच्चो कालाउ इय पक्षमभंगो । बीओ य अस्थि जीवो सओ अनिच्चो य कालाओ ॥११॥ एवं परओऽपि दोमि भंगया पुधदुगजुया चउरो । लहा कालेणेषं . सहावपमुहाचि पाविति ॥१२॥
२०६६ ३६३ पाखण्डि गाथा ११८०
।१२०६
-
म. आ.
१ तुला-मगवतीसूत्र ३०११, स्थानाङ्गसू. ४।४।३४५, तत्त्वार्थसूत्र-सर्वार्थसिद्धिवृत्तिः ८/१, माघारागसूत्रशीलाका चार्यवृत्तित्तः शाप.१६ B, गोम्मटमारकर्मकाण्डः गा.६७६ ।। २कालो सहाय-ता.॥३पाति-मु.॥
||३७१