________________
प्रवचनसारोद्धारे सटीके
द्वितीय:
खण्ड:
॥३६८॥
शेषार्णा - द्वित्रिचतुरिन्द्रयाणां तिर्यक्पञ्चेन्द्रियाणां मनुष्याणां चाहारो लोग्नि- लोमविषयः प्रक्षेपतश्च भवति । उभयरूपस्याप्याहारस्य तेषां सम्भवात् ॥ ८२ ॥
अथ देवानामाहारविषयं विशेषमाह – 'ओये' त्यादि, सर्वेऽपि भवनपत्यादयः सुरगणा अपर्याप्तावस्थायामोज आहाराः । पर्याप्तावस्थायां मनोमक्षिणो-मनसा चिन्तितोपनतान् सकलेन्द्रियाह्लादकrangers agraन भक्षयन्ति वै क्रियशरीरेणात्मसात्कुर्वतीत्येवंशीला मनोमक्षिणः । इयमंत्र भावना- यथा शीतपुद्गलाः शीतयोनिकस्य 'प्राणिनः सुखित्वायोपकल्पन्ते, उष्णाः पुद्गला वा उष्णयोनिकस्य, तथा देवैरपि मनसाऽभ्यवाहियमाणाः पुद्गलास्तेषां तृप्तये परमसन्तोषाय चोपकल्पन्ते । तत आहारविषयाभिलाषनिवृत्तिर्भवतीति ।
शेषा:- सुरव्यतिरिक्ता जीवा नैरयिकादयोऽपर्याप्तावस्थायामोज आहाराः । पर्याप्तास्तु लोमाहारा ज्ञातव्याः न पुनर्मनोभक्षिणः । मनोभक्षणलक्षणो ह्याहारः स उच्यते ये तथाविधशक्तिवान्मनसा स्वशरीरपुष्टिजनका : पुद्गला अभ्यवह्रियन्ते यदभ्यवहरणानन्तरं च तृप्तिपूर्वः परमसन्तोष उपजायते । न चैतन्नैरयिकादीनामस्ति प्रतिकूलकर्मोदयत्रशतस्तेषां तथारूपशक्त्यभावात् ॥ ८३॥
पुनस्त्रैव विशेषमाह - 'अपज्जे' त्यादि, आभोगनमाभोगः - आलोचनमभिसन्धिरित्यर्थः । आभोगेन निर्वर्तितः- उत्पादित आभोगनिर्वर्तितः आहारयामीतीच्छापूर्व निर्मापित इतियावत् । तद्विपरीतो
१] प्राणिनः सुखिनः सुखिवि ।। २ पुनमेनोमिलाषिणः-खं. वि. सि ॥ ॥ ३ यदभ्यवहरणादनन्तरं - खं
२०५
जीवा
माहार
गाथा
११८
प्र. अ
३४३
॥३६