________________
।
द्वारे
माहारादि
यः
आहारा जीवाः सर्वेऽप्येकेन्द्रियादयः पञ्चेन्द्रियान्ता अपर्याप्ता "ज्ञातव्याः। अपर्याप्तत्वं च शरीरपर्याप्तिमपेक्ष्य नाहारपर्याप्तिम् । तदपर्याप्तानामनाहारकत्वात् । सर्वाभिः स्वयोग्यपर्याप्तिभिरपर्याप्ता ओजआहारा इत्यन्ये ।
२०५ द्वारे ____ तथा पर्याप्ताः-शरीरपर्याप्त्या 'पर्याप्ताः, मतान्तरेण सर्वाभिः स्त्रयोग्यपर्याप्तिमिः पर्याप्ताः सर्वे जीवा
जीवानालोम्नि-लोमाहारे नियमतो भवन्ति । पर्याप्तानां सर्वेषामपि जीवानां सर्वदापि लोमाहारो भवत्येवेति भावः । तथा च धर्माद्यभितप्ताश्छायया शीतलानिलमलिलस्पर्शनेन वा प्रीयन्ते प्राणिनः । प्रक्षेपे-प्रक्षे
गाथा पाहारे भवन्ति भजनीयाः-यदेव कवलप्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारो नान्यदा । लोमाहारता तु
३११८०-७ पवनादि स्पर्शनात् सदैवेति ॥११॥
अथैकेन्द्रियादीनां पृथगाहारनैयत्यमाह- रीमे' त्यादि, शरीरपर्याप्त्या पर्याप्ताः, मतान्त-प्र. आ. रेण सर्वस्वयोग्यपर्याप्तिपर्याप्ता एकेन्द्रिया नैरयिकाः सुरगणाश्च सर्वे लोमाहाग एव ज्ञातव्याः । न पुनः ३४२ प्रक्षेपाहाराः । तत्र एकेन्द्रियाणां प्रक्षेपाहाराभायो मुखाभावात् , नैरयिकदेवानां तु 3 क्रियशरीरतया 'तथास्वभावात् । उक्तं च---
*"एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥१॥" [वृहत्सं० गा० १९९] ...
३७
१ मन्तव्या-मु.सि.॥२ ओज य पुन: भाहरः आहारा-जे.। भोज य पुनः आहारा-सि.वि.।। ३ पर्याप्त-सि. वि. नास्ति ॥ ४ स्पर्शात्-खं ।। ५ लोमाहारा गाहा-खं. ॥ ६ तथा स्वभावत्वात-खं॥ *एकेन्द्रियदेवानां नैरयिकाणां च नास्ति प्रक्षेपः । शेषाणां जीवानां संसारस्थानां प्रक्षेपः॥१॥
७