SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ माहारावि गाथा खण्ड: दसवाससहस्साई समयाई जाव सागरं ऊणं । प्रवचन दिवसमुहत्तपुछुत्ता आहारूसास सेसाणं ॥८७॥ [वृहत्सं. जिन. २१५, चन्द्र. १३५,१३९] सारोद्धारे 'सरीरे त्यादिगाथाष्टकम् , 'शरीरेणैव केवलेन य आहारः स ओजाहारः । एतदुक्तं भवति-पद्य जीवानासटीके प्यौदारिक-बै क्रिया-ऽऽहारक-तैजस-कार्मणभेदतः शरीरं पञ्चधा; तथाऽपीह तैजसेन तत्सहचारिणा कार्मणेन । द्वितीयः | च शरीरेण 'पूर्वशरीरत्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेश प्राप्तः जन्तयत्प्रथममौदारिकादिशरीरयोग्यान् पुद्गलानाहारयति, "यच्च द्वितीयादि समयेप्यौदारिकादिमिश्रेणाहारयति यावच्छरीनिष्पत्तिः एप सर्वो ११८० ॥३६६॥ ऽप्योज आहारः । ओजमा-तैजसशरीरेणाहार-ओजाहारः । सकारवर्णलोपादोजाहागे वा । यद्वा ओजःस्वजन्मस्थानोचितः शुक्रानुविद्धशोणितादिपुद्गलसङ्घातस्तस्याहार ओजाहारः । प्र. आ. तथा त्वचा-त्वमिन्द्रियेण यः स्पर्शस्तेन य आहारः शरीरोपष्टम्भकानां शिशिरप्राट्कालादिभाविना शीतजलादिपुद्गलानां ग्रहणं स लोमभिः-लोमरन्धेराहारः प्रचुरतरमूत्राद्यभिव्यङ्गयो लोमाहारः । यः पुनराहारः काबलिका-कवलनिष्पन्नो भवति स प्रक्षेपाहारः ।।८०॥ अथ यस्यामवस्थायां जीवानां य आहारस्तदाह-'ओयाहारे' त्यादि, "ओजः-उत्पत्तिदेशे स्वशरीरयोग्यः पुद्गलसमूहस्तदाहारयन्तीत्योज आहाराः, यद्वा ओजः-तैजसशरीरं तेनाहारो येषां ते ओज १ तुला धृहत्सङ्ग्रहणीदेवमद्रीयावृत्तिः ना. १४० ।। २ तुला-बृहत्सं० देवमद्रीयावृत्तिः ५.८२ तः॥ ३ चो० मु.॥ ॥३६३॥ ४ प्रातः सन् ज०मु.॥ ५ तकच-वं. वि. सि. ।। ६ समयेवप्यौ० मु. · खं. वि. सि., वृ. सं. देवमद्रीयावृत्तावपि (१.६७) समयेप्यौदारिक इति ।। ७ तुला वृहत्सं. देवमद्रीयावृत्तिः प.८२ तः ।। ३४२
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy