________________
सटीक
पायरपज्जत्तेसु सुराण भूदगवणेसु उप्पत्ती । प्रवचनईसाणताणं चिय तत्थवि न उव्वगाणंपि ॥७५||
२०२ द्वारे सारोद्धारेआणयपभिईहितो जाणुत्तरवासिणो 'चविऊणं ।
देवानां मणुएसु चिय जायइ नियमा 'संखेज्जजीविसु ॥७६।।।
गतिः द्वितीयः 'पुढवीआउ.' गाहा, स्वर्गाद- देवोत्पादस्थानाच्च्युतानां सामान्येन भवनपति-व्यन्तर-ज्योतिष्क
गाथा वैमानिकाना देवानां वासो-वसनमुत्पत्तिरित्यर्थः, पृथिवीकाये अप्काये वनस्पत्तिकाये तथा गर्भजेषु पर्या
|११७४-६ ॥३६२॥ प्तेषु सङ्ख्यातवर्षजीविषु तिर्यग्मनुष्येषु भवति । शेषाणि पुनः स्थानानि-तेजस्कायवायुकायद्वित्रि चतुरि
प्र.आ. न्द्रियासङ्ख्यातायुष्कसम्मृर्छिमापर्याप्ततियग्नरदेवनारकरूपाणि प्रतिषिद्धानि तीर्थकरगणधरैः ॥७४||
अत्रेच विशेषमाह-'थायरे' त्यादिगाथाद्वयम् , पृथिव्युदकप्रत्येकवनस्पतिष्वपि चादरपर्याप्तेष्वेव सुराणां-देवानामुत्पत्तिः, न पुनः सूक्ष्मपृथिव्यप्कायिकेषु साधारणवनस्पतिषु अपर्याप्तेषु चादरपृथिव्यप्रत्येकवनस्पतिष्वेवेति । तत्रापीशानान्तानामेव 'देवानामेकेन्द्रियेत्पत्तिः, न तूद्धर्वगानां सनत्कुमारादीनाम् , ते हि पञ्चेन्द्रियतिर्यमनुष्येश्वोत्पद्यन्ते ।।७५॥
तथा आनतप्रभृतिभ्यः-आनतकल्पदेवानारभ्य यावदनुत्तरवासिनो देवाः स्वस्थानाच्च्यत्वा नियमतः सङ्ख्यातवर्षायुष्केषु मनुष्येष्वेव जायन्ते । नैकेन्द्रियेषु नापि तियक्ष्विति भावः ॥७६॥२०२।।
१ चवे ऊर्ण-भुः ॥ २ संखिज्ज० मु.॥ ३ तुझा-यात्सल्महणीभृत्तिः प. ७A || ४ देखानामेकेन्द्रियगणे उत्पत्ति:-सि.वि.॥
१
॥३६२।।