SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ NAM प्रवचन सारोद्वारे सटीके द्वितीय: खण्ड: ॥३६१॥ इदानीम् 'इमाण संख' स्येकोत्तरद्विशततमं द्वारमाह एको दो व तिन व संखमसंखा 'य एगसमएर्ण 1 उववज्जनेवइया उच्चतावि एमेव ॥ ७३ ॥ [ बृहत्सग्रहणी गा. १५६ ] 'एको व' गाहा, 'भवनवास्यादिषु प्रत्येकमेकस्मिन् समये जघन्यतः एको द्वौ वा त्रयो वा उत्पद्यन्तेः उत्कर्षतः सङ्ख्याता असङ्ख्याता वा । केवलं सहस्रारादु सर्वत्रोत्कर्षतः सङ्ख्याता एव वक्तत्र्याः नासङ्ख्याताः यतो "मनुष्या एवं सहस्रारादुद्धर्वं गच्छन्ति, न तिर्यञ्चो। मनुष्याश्च सङ्ख्याता एa | 'उच्चतावि एमेव' ति उद्वर्तमाना अपि सन्तो भवनपति व्यन्तरादिभ्य एवमेवोद्वर्तन्ते । * तद्यथा - जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः समायाता असख्याता वा यावत्सहस्रारकल्पः | सहखारकल्पाद्धर्वमुत्कर्षतः सङ्ख्याता एव च्यवन्तेः आनतादिच्युता हि मनुष्येष्वेवागच्छन्ति न तिर्यक्षु, मनुष्याश्च सङ्ख्याता एवेति ||७३|| २०१|| इदानीं 'जम्मि एयाण गह' ति द्वय तरद्विशततमं द्वारमाह-"गर्भ पुढवी आरवणस्स पज्जत संख' जोवीसु erregur बासो सेसा पडिसेहिया ठाणा ||७४ || [ बृहत्सग्रहणी गा. १८०] १ उता । व-इति बृहत्सहण्याम् ॥ २ तुला - बृहत्सग्रहणीवृत्तिः प. ७१ ॥ ३ मनुष्याणां जे. ।। ४ इयमेबो० . ॥ ५ ते च ज०मु० । तथा ज० सि. वि. ॥ ६ कप्पे - जे. ॥ ● नीवेसु -वा. ॥ २०१-२ द्वारयोः देवाना मुद्वर्तना सङ्ख्या गविश्व गाथा ११७३.६ प्र. आ. ३४१ ।।३६१।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy