________________
NAM
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥३६१॥
इदानीम् 'इमाण संख' स्येकोत्तरद्विशततमं द्वारमाह
एको दो व तिन व संखमसंखा 'य एगसमएर्ण 1
उववज्जनेवइया उच्चतावि एमेव ॥ ७३ ॥ [ बृहत्सग्रहणी गा. १५६ ]
'एको व' गाहा, 'भवनवास्यादिषु प्रत्येकमेकस्मिन् समये जघन्यतः एको द्वौ वा त्रयो वा उत्पद्यन्तेः उत्कर्षतः सङ्ख्याता असङ्ख्याता वा । केवलं सहस्रारादु सर्वत्रोत्कर्षतः सङ्ख्याता एव वक्तत्र्याः नासङ्ख्याताः यतो "मनुष्या एवं सहस्रारादुद्धर्वं गच्छन्ति, न तिर्यञ्चो। मनुष्याश्च सङ्ख्याता एa | 'उच्चतावि एमेव' ति उद्वर्तमाना अपि सन्तो भवनपति व्यन्तरादिभ्य एवमेवोद्वर्तन्ते । * तद्यथा - जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः समायाता असख्याता वा यावत्सहस्रारकल्पः | सहखारकल्पाद्धर्वमुत्कर्षतः सङ्ख्याता एव च्यवन्तेः आनतादिच्युता हि मनुष्येष्वेवागच्छन्ति न तिर्यक्षु, मनुष्याश्च सङ्ख्याता एवेति ||७३|| २०१||
इदानीं 'जम्मि एयाण गह' ति द्वय तरद्विशततमं द्वारमाह-"गर्भ
पुढवी आरवणस्स
पज्जत संख' जोवीसु
erregur बासो सेसा पडिसेहिया ठाणा ||७४ || [ बृहत्सग्रहणी गा. १८०]
१ उता । व-इति बृहत्सहण्याम् ॥ २ तुला - बृहत्सग्रहणीवृत्तिः प. ७१ ॥ ३ मनुष्याणां जे. ।। ४ इयमेबो० . ॥ ५ ते च ज०मु० । तथा ज० सि. वि. ॥ ६ कप्पे - जे. ॥ ● नीवेसु -वा. ॥
२०१-२
द्वारयोः
देवाना
मुद्वर्तना
सङ्ख्या
गविश्व
गाथा
११७३.६
प्र. आ.
३४१
।।३६१।।