SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ - पारोद्धारे पटीके १९९द्वारे देवानामुत्पत्ति विरहा गाथा द्वतीयः एण्ड: ११७१ 'भवणे' त्यादिगाथाचतुष्कम् , इह भवनपत्यादिषु देवाः प्रायः सततमुत्पद्यन्ते कदाचिदेव त्वन्तरम् , तच सामान्येन चतुर्विधेष्वपि समुदितेषु देवेषु द्वादश मुहूर्ताः। तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते 'इति । उक्तं च ."गमयतिरिनरसुरनारयाण विरहो मुहत्तबारसगं" [ ] इति ।। विशेषतस्तु भवनवासिषु व्यन्तरेषु ज्योतिष्केषु सौधर्मे ईशाने च प्रत्येकमुत्कर्षत उपपातविरहकालश्चतुर्विंशतिमुहर्ताः। इयमत्र भावना-भवनवास्यादिषु मध्ये प्रत्येकमेकस्मिन् बहुषु वा देवेपत्पन्नेषु सत्सु अन्य उत्कृष्टमन्तरं चतुर्विशतिं मुहूर्तान् कृत्वा नियमतः समुत्पद्यते इति । जघन्यत उपपातविरहकालः सर्वेष्वपि भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानरूपेषु एकः समयः । किमुक्तं भवति ?-एतेषु पञ्चस्वपि स्थानेषु प्रत्येकमेकस्मिन् बहुषु वा समुत्पन्नेष्वन्यः समयमेकमन्तरं कृत्वा समुत्पद्यत इति । 'शेषः सर्वोऽप्युपपातविरहकालो मध्यमो वेदितव्य इति ॥ ६७॥ __ "सनत्कुमारे देवानामुत्कर्षत उपपातविरहकालो नव दिनानि-रात्रिन्दिवानि विंशतिश्च मुहूर्ताः, माहेन्द्रे द्वादश दिनानि दश च मुहूर्ताः; ब्रह्मलोके सार्धानि द्वात्रिंशतिदिनानि; लान्तके पश्चचत्वारिंशदिनानि, महाशुक्रेऽशीतिदिनानि, सहस्रारे दिवसशतम्- अहोरात्रशतम् ।। ६८।।। .. १. एक-मुः ।। २ भाद्वारं तुला-वृहत्सङ्ग्राइणीवृत्तिः प. ७० तः ॥ ३ सनत्कुमारे शेषः-जे. सि. दि.॥ ४ सर्वोप्युमपातो वेदितव्य-जे. सि.॥ ५ सनत्कुमारे कल्पे दे० मु.॥ । गर्भजतियेकनरसुरनारकाणां विरहो मुहूर्तानां द्वादशकम् । प.आ. T - 11३५८॥ RS NROERRISHTRANJARAT
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy