SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ प्रवचन- पारोदारे सटीके १९९द्वारे देवाना द्वितीय मुत्पत्ति ॥३५७॥ तथा तिर्यग्मनुष्याणां सम्बंध्यवधिरौदारिकावधिरुच्यते । अयं तु चित्रो-नानाप्रकारः, केषाश्चिय बहः, अन्येषां स्वधः, परेषां तु तिर्यक , केपाश्चित तुल्य इति भावः ॥६६॥१६॥ सम्प्रति 'उप्पत्तीए विरहो ति नवनवस्यधिकशततमं द्वारमाह-- भवणवणजोइसोहमीसाण चउचीसई' मुहुत्ता उ । उक्कोस विरहकालो सव्वेसु जहनओ समओ ॥६७॥ नव दिण वीस मुहुत्ता बारस दस चेव दिण मुहुत्ता उ । बावीसा अद्ध चिय पणयाल असीह दिवससयं ॥६॥ संखिज्जा मासा 'आणयपाणय तह आरणच्युए वासा । संखेज्जा विन्नेया गेविज्जेसु अओ वोच्छं ॥६६ । "हिहिमे वाससयाई 'मज्झिमे सहसाइ उवरिमं लक्खा । सखिज्जा चिन्नेया 'जहसंखेणं तु तीसुपि ॥७॥ पलिया असंस्खभागो उक्कोसो होइ बिरहकालो उ ।। विजयाइसु निहिवो सब्वेसु जहन्नओ समओ ॥७१॥ [बृहत्सङ्ग्रहणी गा. १५०-४] १ न्य-सि. । व्य-इति वृहत्समहीण्या पाठः ॥ २ संखिज्ज मास-मुः। तुला-बृहत्संग्रहणी ॥ ३ बाणयपाणएसुता. सि.॥ ४हिदिम-ता. ॥ ५ मज्झिम-मु. । मज्झिमि-ता। बहसमहण्यामपि मनिझमे-इति ॥ ६ जहा-सि.॥ ७ अगा-मु.1150सा-सि.वि.॥ विरह गाथा ११६७० ११७१ प्र. आ. ३३९ ॥३५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy