SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: ॥३५॥ योजनानि अवधिपरिच्छेद्यक्षेत्रम् । ततः परं संपूर्णार्धसागरोपमादिक आयुषि सति पुनः असङ्ख्येयानि योजनानि । केवलमायुद्ध्या योजनासङ्ख्यातकस्यापि वृद्धिर्वाच्या । जघन्यं 'पुनरवधिक्षेत्रं पञ्चविंशति | १९८द्वारे | देवानायोजनानि । तानि च येषां सर्वजघन्य दशवर्षसहस्रप्रमाणम् आयुस्तेषामेव भवनपतिव्यन्तराणां द्रष्टव्यानि-न-- | मवधिः शेषाणाम् । आह च भाष्यकृत् गाथा A "पणवीसजोयणाई दसवाससहस्सिया ठिई जमि'' [ ] मिति । ११६१-६ ज्योतिष्काः पुनरसङ्ख्येयस्थितिकत्वाज्जघन्यतोऽपि सङ्ख्येययोजनप्रमितान् सङ्ख्येयान् द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति । उत्कपतोऽपि तानेव । केवलमधिकतरान् । उक्तं च प्रज्ञापनायाम् - प्र. आ. "जोइसिया णं भंते ! केवइयं खेतं ओहिणा जाणंति पासंति ?, गोयमा ! जहन्नेणवि संखेज्जे ३३९ दीवसमुद्दे, उक्कोसेणवि संखेज्जे दीवसमुद्दे" [पद ३३, सू. ११९७] इति ॥ ६५ ।। अथ नारकतिर्यङनरामराणां मध्ये कस्य कस्यां दिशि प्रभूतोऽवधिरिति प्रतिपादयभाह'भवणे त्यादि, भवनपतीनां व्यन्तराणां चावधिरुवं बहुकः-प्रभृतः । शेषासु च दिक्षु स्वल्पविषय एवावधिः । एवमग्रेऽपि भावनीयम् । शेषाणां तु वैमानिकदेवानां पुनरधः प्रभूतोऽवधिः, ज्योतिष्कनारकाणां निर्यक्प्रभतः । ॥३५६॥ १ तु पुन० मु. ॥ A पञ्चविंशतियोजनानि दशवर्षसाहस्रिका स्थितियेषाम् ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy