________________
-
प्रवचन- सारोद्वारे
१९८ द्वारे देवानामवधिः गाथा
द्वितीयः
• जघन्यतः पुनरमी सर्वेऽपि सौधर्मादयोऽनुत्तरक्मिान'वासिपर्यन्ता अगुलासङ्ख्येयभागमात्र क्षेत्रं पश्यन्ति । तथा चावश्यकचूर्णि:
"वैमाणिया सोहम्माओ आरम्भ जाव सब्वट्ठसिद्धगा देवा ताव जहन्नेण अंगुलस्स असंखेज्जइभागं ओहिणा जाणंति पासंति ।" [भा. १ । ५. ५३] .... नन्वङ्गुलासङ्ख्येयभागमात्रक्षेत्रमितोऽवधिः सर्वजधन्यो भवति । सर्वजधन्यश्चावधिस्तियंग्मनुष्ये
वेव न शेषेषु । यदुक्तम्-+'उक्कोसो मणासु मणुस्सतेरिन्छएमु य जहन्नो।' [ ] 1 तत्कथमिह वैमानिकानां सर्वजघन्य उक्तः १, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति । स च सर्वजघन्योऽपि कदाचिदवाप्यते । उपपातानन्तरं तु देवभवप्रत्ययजः । ततो न कश्चिद्दोपः । यदाह जिनभद्रगणिक्षमाश्रमण:-- A"माणियाणमंगुलभागमसंखं जहन्नओ होइ । उववाओ परभविओ तम्भवजो होइ तो पछा ॥१॥"
पारमविकत्वाचायं सूत्रकृता नोक्त इति ॥६॥
उक्तं वैमानिकानामधस्तिर्यगूर्ध्व चावधिक्षेत्रम् , अथ सामान्यतः शेषदेवानामाह-'संखेज्जे' त्यादि, देवानां-भवनपति-व्यन्तर-ज्योतिष्काणामर्धसागरोपमप्रमाणे किश्चिदनायुषि सति संख्येयान्येव + उत्कृष्टो मनुष्येषु मनुष्यतियक्ष च जघन्यः॥
मानिकानामगुलासंख्यमागो जघन्यतो मवति । औपपातिकः (उपपाते) पारभविक तद्भपजो भवति तत् पश्चात् ॥१॥१ वासिनः पर्यन्ता-सि. ! वासिने पर्यन्ता-जे, २ कदाचिदोषः मु.॥
प्र. आ. ३३
।