SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय: खण्ड: ।।३५४।। : सविशेषां पश्यन्ति । उत्तरोत्तरदेवानां विमल- विमलतरावधिज्ञान सद्भावात् । एवं प्रागुत्तरत्र च सर्वत्र tration | atarra 'आधेये आधारोपचारात्' तनिवासिनो देवाः षष्ठीं तमःप्रभां पृथिवीं यावत्पश्यन्ति । 'उपरितना - उपरितनग्रैवेयकवासिनो देवाः सप्तम पृथिवीं यावत् । अनुसरघिमानaferस्तु देवाः सभां परिपूर्णा लोकनाड - लोकमध्यवर्तिनीं त्रसनाडीमधस्तादवधिना पश्यन्ति । उक्तं च तत्त्वार्थभाष्ये "अनुत्तरविमानवासिनस्तु कृत्स्नां लोकनालि पश्यन्ती" [अ. ४. सू. २१] ति / अन्ये तु स्वfवमानध्वजादूर्ध्वमदर्शनात् किञ्चिदूनां लोकनाड पश्यन्तीत्याहुः, तदेवमधस्तादवधिविषयभूतं क्षेत्रमुक्तम् ।। ६१ ।। ६२ ।। ६३ ।। सम्प्रति तदेव तिर्यगूर्ध्व चाह - 'एएसि' मित्यादि एतेषां शक्रेशानादिदेवानां तिर्यक् तिरवीनमवधिविषयं क्षेत्रमसङ्ख्येया द्वीपा : सागराचा असङ्ख्यातान् द्वीपानसङ्ख्यातांश्च समुद्रानवधिना तिर्यक्पश्यन्तीत्यर्थः । केवलमेतदेव द्वीपसमुद्रासङ्ख्येयकम् 'उचरिमया" इति उपयु परिवर्तिकल्पवासिनो देवा बहुकतरम् ; उपलक्षणमेतत् बहुकतमं च तिर्यगवधिना पश्यन्ति । उपर्युपरिदेवलोकनिवासिनां विशुद्धविशुद्धतरावधिज्ञानसद्भावात् । ऊर्ध्वं पुनः सर्वेऽपि शक्रादयो देवाः स्वकल्पस्तूपादीन् - स्वस्वविमानचूलाध्वजादिकं यावत्पश्यन्ति न परतः । तथामथस्वाभाव्यात् । १ उपरितनासु नास्ति ।। २ ० इति तत्त्वार्थ माध्ये पाठः ॥ ३ ०गा-खं. वि. ॥ ४ लग्रहणी देवमद्रीय वृत्तिः प. ७२ ॥ १९८द्वारे देवाना मवधिः गाथा ११६२-६ प्र. आ. ३३८ ॥३५४॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy