________________
प्रवचनसारोदारे सटीके
१९८द्वारे देवानामवधिः गाथा
द्वितीयः
याणं
एएसिमसंखेज्जा तिरियं दीवा य सागरा चेव । बहुययरं उपरिमया उड्ड च सकप्पथूभाई' ॥४॥ संखेज्जजोयणा देवाणं अहसागरे ऊणे । तेण परमसंखेज्जा जहन्नयं पन्नवीसं तु ॥६५॥ [ बृहत्सङ्ग्रहणी २२०-४] भवणवइवणयराणं उड्ड बहुओ अहो य सेसाणं ।।
जोइसनेरह _तिरियं ओरालिओ चित्तो ॥६६॥ 'सको' त्यादिगाथाष्टकम् , 'शक्रेशानौ-सौधर्मशान कल्पदेवेन्द्रौ, उपलक्षणमेतत् इन्द्रसामानिकादयश्वोत्कृष्टायुषः, एवमन्यवग्प्युणलक्षणव्यायानं तव्यम् : प्रथमा-रत्नप्रभाख्या पृथिवीं यावत् रत्ननभायाः पृथिव्याः सर्वाधस्तनं भागं यावदुत्कृष्टतोऽवधिना पश्यतः । सनत्कुमार-माहेन्द्राविन्द्रौ द्वितीयांशर्कराप्रभां पृथिवीं यावत् ; शर्कराप्रभायाः पृथिव्या अधस्तनं सर्वान्तियं चरम भागं यावदित्यर्थः । एकमुत्तरत्रापि भावनीयम् । ब्रह्मलोक-लान्तकौ तृतीयां-बालुकाप्रभा यावत् । शुक्रसहस्रारौ चतुर्थी पङ्कप्रभा यावत् । तथा आनत-प्राणतकल्पयोर्देवाः-इन्द्र-तत्सामानिकादयः पञ्चमी पृथिवीं-धूमप्रभा यावदवधिना पश्यन्ति । आरणाच्युतदेवा अपि तामेव पञ्चमी पृथ्वी "यावत् पश्यन्ति, नवरम् आनत-प्राणतदेवेश्य आरणाच्युतदेवास्तामेव विशुद्धतरां बहुपर्यायां च । तत्राप्यानतदेवेभ्या प्राणतदेवाः, आरणदेवेभ्यश्चाच्युतदेवाः
प्र.आ. ३३८
१०६.मु.॥२ जोइसिमु.॥ ३ तुला-बहत्सम्पहणी वृत्तिः प.८६ तः॥४०कल्पेन्द्रौ-मु.॥५ यावत् तथा आनत. मु.॥
सास