________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥३५२॥
देवाः पद्मलेश्याकाः । ततो ब्रह्मलोकात्परम् - ऊर्ध्वं लान्तकादिषु अनुसरविमानान्तेषु देवाः शुक्ललेश्या ज्ञातव्याः । सर्वा अपि च लेश्या यथोत्तरस्थानं विशुद्धविशुद्धतारा बोद्धव्याः ।
are भालेश्या 'वोऽवस्थिता कृष्णादिद्रव्यरूपा द्रव्यलेश्या एवेह प्रतिपत्तव्याः, न भावलेश्याः aaraatara | नापि बाह्यवर्णरूपाः बाह्यवर्णस्य देवानां प्रज्ञापनादौ पार्थक्येनोक्तत्वात् । एतच्च नारकलेश्याद्वारे प्रागेवोक्तम् । भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं षडपि भवन्ति । तथा च स्वार्थमूलीका हरिभद्रसूरि :- "भावलेश्याः पडपीष्यन्ते देवानां प्रतिनिकाय" [
] मिति
४६॥६०॥१९७॥
इदानीम् 'ओहिना'' त्यष्टनवत्यधिकशततमं द्वारमाह
सक्कीसाणा पदमं दोच्च च सकुमारमाहिंदा तच्चं घ बंभलंतग सुक्कसहस्सारय उत्थि आणयपाणयकप्पे देवा पासंति पंचम पुढव तं चेव आरणच्चुय ओहिणाणेण पासंति सप्तमि 每 gs हिडिममज्झिमगेविज्जा भिनलोगनालिं
अणुत्तरा
पासंति
१ - मु. नास्ति ॥ २ ० हेतवो भवस्थिताः-मु. ॥ ३ ते ता. ॥
raftar देवा
1
॥६२॥
1
॥६२॥
1
॥६३॥
१९८ द्वारे देवानामदधिः
गाथा
११६१६
प्र. आ. ३३८
।।३५२।।