SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय: खण्ड: ॥३५२॥ देवाः पद्मलेश्याकाः । ततो ब्रह्मलोकात्परम् - ऊर्ध्वं लान्तकादिषु अनुसरविमानान्तेषु देवाः शुक्ललेश्या ज्ञातव्याः । सर्वा अपि च लेश्या यथोत्तरस्थानं विशुद्धविशुद्धतारा बोद्धव्याः । are भालेश्या 'वोऽवस्थिता कृष्णादिद्रव्यरूपा द्रव्यलेश्या एवेह प्रतिपत्तव्याः, न भावलेश्याः aaraatara | नापि बाह्यवर्णरूपाः बाह्यवर्णस्य देवानां प्रज्ञापनादौ पार्थक्येनोक्तत्वात् । एतच्च नारकलेश्याद्वारे प्रागेवोक्तम् । भावलेश्यास्तु देवानां प्रतिनिकायं यथासम्भवं षडपि भवन्ति । तथा च स्वार्थमूलीका हरिभद्रसूरि :- "भावलेश्याः पडपीष्यन्ते देवानां प्रतिनिकाय" [ ] मिति ४६॥६०॥१९७॥ इदानीम् 'ओहिना'' त्यष्टनवत्यधिकशततमं द्वारमाह सक्कीसाणा पदमं दोच्च च सकुमारमाहिंदा तच्चं घ बंभलंतग सुक्कसहस्सारय उत्थि आणयपाणयकप्पे देवा पासंति पंचम पुढव तं चेव आरणच्चुय ओहिणाणेण पासंति सप्तमि 每 gs हिडिममज्झिमगेविज्जा भिनलोगनालिं अणुत्तरा पासंति १ - मु. नास्ति ॥ २ ० हेतवो भवस्थिताः-मु. ॥ ३ ते ता. ॥ raftar देवा 1 ॥६२॥ 1 ॥६२॥ 1 ॥६३॥ १९८ द्वारे देवानामदधिः गाथा ११६१६ प्र. आ. ३३८ ।।३५२।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy