SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके १९७द्वारे देवाना लेश्याः गाथा त्यर्थः । अवेयकेषु अनुत्तरेषु च देवानामुत्तरक्रिया तनुर्नास्ति । सत्यामपि शक्ती प्रयोजनाभायतस्तदकरणात उत्तरवैक्रिय ह्यत्र गमनागमननिमित्तं 'परिचारणानिमित्तं वा क्रियते, न चैतेषामेतदस्तीति ।।५७।। सम्प्रति जघन्यतो भवधारणीयामुत्तरवैक्रिया चाह-'अंगुले' त्यादि, सर्वेषामपि भवनपत्यादीनां भवधारणीया-स्वाभाविक्यवगाहना जघन्यागुलस्यासख्ये यो भागः । सा च प्रारम्भे 'उत्पत्तिप्रथमसमये समवसेया । उत्तरवैक्रिया पुनरवगाहना जघन्याऽगुलस्य सङ्खथे यो भागः । पर्याप्तत्वेन तस्य तथाविधजीवप्रदेशसङ्कोचाभावात् । साऽपि प्रारम्भे उत्तरवैक्रियशरीरनिर्माणप्रथमसमये द्रष्टच्या ॥५८॥ १६६॥ साम्प्रतं 'लेसाउ' ति सप्तनवत्यधिकशततमं द्वारमाहकिण्हा नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहमीसाण तेउलेसा मुणेयव्वा ॥५६॥ कप्पे सणकुमारे माहिंदे चेव बंभलोए य । :. एएसु पम्हलेसा तेण परं सुक्कलेसाओ ॥६॥ किण्हा' इत्यादिगाथाद्वयम् , भवनपतयो व्यन्तराश्च कृष्ण-नील-कायोत-तेजोलेश्याकाः । कृष्णा नीला कापोती तैजसी चेषां लेश्या 'भवन्तीत्यर्थः । तत्रापि परमाधार्मिकाः कृष्णलेश्याः । तथा ज्योतिकेषु सौधर्मेशानयोश्च देवास्तेजोलेश्याका ज्ञातव्या । तथा सनत्कुमार-माहेन्द्रब्रह्मलोकाख्येषु त्रिषु कल्पेषु १परिचराणा खं.। परिवाराणा सि.॥२ उत्पन्नप्र. जे.सि. ॥ ३ तस्य-सि.वि. नास्ति ।। ४ मषणवंतरया-सि.कि.॥ ५ मवतीत्यर्थः-खं. सि.॥ ६ द्रष्टव्या जीवसमासवृत्तिः ( प. ७३ )। प्र.आ. ॥३५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy