SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सीके १९६द्वारे देवानां देहमानम् द्वितीयः १०५५-८ ॥३५०॥ गेविज्जेसुदोनि 'य एगा रयणी अणुत्तरेसु भचे । भवधारणिन एसा उक्कोसा होइ नायच्या ॥५६॥ सम्वेसुक्कोसा जोयणाण वेउब्धिया सयसहस्स । गेविष णत्तरेसु उत्तरवेउब्धिया नस्थि ॥५॥ अंगुलअसंत्रभागो जहन्न भवधारणिज पारंभे । संखेसा अवगाहण उत्तरवेउब्धिया साचि॥५८ [बृहत्सङ्ग्रहणी १४३-४४,१४८,१५०] "भवणे त्यादिगाथाचतुष्टयम् , 'मवनपति-व्यन्तर-ज्योतिष्कमाधर्मशानेषु देवानामुन्सेधाङ्गुलेन देहमानमुत्कर्षतः सप्त रत्नयो-हस्ता भवन्ति । शेषे द्विके द्विके द्विके चतुष्के च एकैकहानि:-एकैकहस्तविषया हानियक्तव्या। तद्यथा-सनत्कुमार-माहेन्द्रयोरुत्कषतः पट् हस्ताः शरीरप्रमाणम् : ब्रह्मलोक-लान्तकयोः पश्च; शुक्र-सहस्त्रारयोश्चत्वारः, आनत-प्राणता-ऽऽरणा-ऽच्युतेपु त्रय इति । नथा ग्रेवेय केपकर्षतः शरीरप्रमाणं द्वौ रस्नी । एकश्च रनिरनुत्तरेषु भवेत् , एषा च सप्तहस्तप्रमाणादिका उत्कृष्टायगाहना भवधारणीया वेदितव्या ॥ ५५ ॥ ५३॥ __ "साम्प्रतमुत्तरवै क्रियरूपावगाहनामानमाह--'सब्बेसु' इत्यादि, भवनपत्यादिषु अच्युतदेवलोकपर्यन्तेषु सर्वेष्वपि देवानामुत्तरक्रिया तनुरुत्कर्षतो योजनाना 'शतसहस्र, योजनलक्षप्रमाणा भवती १विता.॥२ साता.॥३ सुला:वृहत्सग्रहणीवृत्तिःप. ६५ तः ॥ ४ तुला-हल्सामहणीवृत्तिः प.६९ ॥ ५ सर्वेषामपि-मुः॥ ६ द्रष्टव्या मनुयोगद्वारस्वतिः प. १६५ ॥ प्र. आ. ३३७ ॥३५०॥ OSHO wamyammatomyaminimum NUMANORAwaowwwmore sinationshion l ineK wwN0000000000wwwINITINENERONMHARAT AMINORITAMARHWAGHAWANING ANMainintidoindantination ............................................... -rihirii म राyिaaMotivationals मरन H
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy